पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०५
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


त्वमङ्गीकुरु गोविन्द। कयां कमललोचनाम्'।
एवमुक्ते महाराज मुदा रत्नपरं ददौ ॥ ३५२

वसिष्ठः प्रपात्रस्य ययातेस्तु पौत्रयामिततेजसः ।
शूरसेनस्य राजेन्द्र! वसुदेवस्य भूपतेः ॥ ३५३

पुत्रम्य वेङ्कटेशम्य गोत्रे वसिष्ठसंज्ञके ।।
जातस्यत्रिकुलोत्पन्नां कन्यां कनकभूषिता ॥ ३५४

ग्रहीष्यामो वयं राजन्! तव पुत्रं नृपोतम!।
कल्यावरमूवरयोरित्युचरितयोरथ ॥ ३५५

धरण्या सह रन्द्रः कन्यादानपरायणः ।
प्रहृष्टहृदयः प्राह श्रीनिवासं परापरम् ॥ ३५६

श्रीनिमस्य चसिद्धादिकारि पद्मावतीपाणिग्रहोसवः

आकाशज-

कन्यामिमां प्रदास्यामि गृहाण पुरुषोत्तम !
इत्युक्। प्रक्षपद्रजा धरण्या बाबत तद ॥ ३५७

मन्त्रपूतां स्त्रमितीर्थधारां सकनां करे ।
दक्षिणे श्रीनिवासस्य ददौ पद्मावती ततः ॥ ३५८

विधनञ्च ततश्चक्रे राजेन्द्रः सपुरोहितः ।
पूजयित्व जमनार्थं गन्धवस्त्रानुलेपनैः ॥ ३५९

कक्ष बन्धयामास वसुदंवकराम्बुजं ।
पद्मावयः करग्भोजेऽबन्धयकङ्कणं गुरुः ॥ ३६०

तथा मङ्गल्यसूत्रस्य बन्धं वैवाहिकं तदा।
श्रीनिवासेन देवेनयस पुरहितः ॥ ३६१