पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०३
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


अलवकरालङ्कारैः स्वऽत्मानं राजवल्लभा।
भgष्कारणताय हेमकुम्भप्रपूतम् ॥ ३३०

समानीय ब्राह्मणैश्च हरिपादत्रनेजनम् ।
सङ्कल्यं विधिवच्चक्रे कन्यादानस्य सादरम् ॥ ३३१

वयनृपकृतं रषदग्धुजप्रक्षालनम्

ततश्चकार राजेन्द्र । मधुपर्क पुरोहितः ।।
पुरोहितोक्तमन्त्रेण तस्य पादावनेजनम् ॥ ३३२

'सहस्रशीर्षा पुरुष इति मन्त्रं समुच्चरन् ।।
धरण्या सविं कृत्वा स्वामितीर्थजलैः शुभैः ॥ ३३३

हरिपादोदकं पुण्यं दधार शिरसा नृपः ।
भार्या पुत्र भ्रातरलं भवन कोशमेव च ॥ ३३४

गजाऽगारं रथाऽगरं वस्त्राऽगश्च तलैः ।
मार्जयामास राजेन्द्रः श्रीनिवासपरायणः ॥ ३३५

राजा- ' अद्य मे सफलं जन्म जीवितश्च सुजीवितम् ।
अद्य मे पितरस्तुष्टाः वासुदेवपदोदकात् ' ॥ ३३६

एवमुक्ता महाराजः यां कमललोचनाम् ।
अलञ्चके विचित्रैस्तां अह्नर्महीपते ! ॥ ३३७

ततस्तु षष्टिकाघोषं कृतवान् दैवैचिन्तकः ।
सुमुहूर्ते तदा प्राप्ते मङ्गलाष्टकमब्रवीत् ॥ ३३८

वराय वियन्तृदत्तवैवाहिकभूषणादिकम्।

कन्याप्रदानसमये दक्षिणां राजसत्तमः।
कोटिसह्यान्निष्कभुञ्जन् दत्तवान् वेङ्कटेशितुः ॥ ३३९