पृष्ठम्:भरतकोशः-२.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईञ्चित्प्रसिलवितम् ५६५ नितम्बप्रभृतिष्वेषु त्रिपताको जगुः परे लङ्घितप्रतिलङ्गितम्–पदमणिः अजूलीपृष्टभागेन पुरानै स्थितं भुवि । एकं चरणसन्योऽद्धिं ऋद्धयेप्रतिक्रुद्धये । क्रमेण यत्र तत्रोक्कं लङ्घितप्रतिळद्धि । लताक्षेपः--पदपाठः पश्चाद्विन्यस्य चरणं पुरस्तात्संप्रसार्य च। यदा ! निञ्जयेद्भमेिं लताक्षेपस्तदा भवेत्। । वेमः रुखलितं मम जानःयुरिति चिन्तासमुद्भवा। मानसी बिक्रिया लज़ सर्चवृत्तिविरोधिनी । लताजी-मेलकर्ता ) स रि ग ० ९ म ५ ० ध नि म लज्जिता–दृष्टिः किञ्चिदतिपक्ष्मान्ता पतितोर्धपृष्टा च या । श्रीडाधोगततारा च अपायं लज्जिता भवेत् । विवृत्तान्योन्यसांमुख्यात्परितोर्वपुटद्वया । अधस्ताद्ततान्न च किञ्चिदञ्चितपक्ष्मता। लज्जिता दृष्टिरेषा तु श्रीडायां विनियुज्यते । लताबन्धुः--नृतबन्धाः आधपक्तं द्वितीयस्थ! व्रजेत्तत्प्रथमं पदम्। प्रथमं च द्वितीयं च तृतीयस्याः समेत्य च ।। ततस्तृतीयं तुर्य च प्रथमायाः पदं श्रयेत् । ततःपरं द्वितीयायां तुरीयं च तृतीयकम् । तृतीयाया द्वितीये च प्रथमं च पदं व्रजेत् । आत्रे द्वितीये तुर्यायाः तृतीयायास्तृतीयकम् । चतुर्थ च तुरीयायाः चतुर्थ च तृतीयम् । स्थानं क्रमाद्व्रजेद्यत्र लतधन्धस्स ईयते ॥ लटकमेलापकः-रूपकविशेषः क्षयं हरिपालेनैव द्वादशरूपरे पूद्दिष्टः। लक्षणं न दतम् । चटकुलाब्दो विटाथै भारतीयेऽपि दृश्यते । लटके भेलक इति रूपकं शङ्कधरकबिकृतमस्ति । तस्मिन् शृङ्गारहास्यौभ्राधान्येन वै। स एव लटकमेलापकस्यापि दृष्टान्तो भवेत्। लतामञ्जरी–मेलनागः ( नष्टमैथेमेलन्यः ) (आ) स रि म प नि स (अ) स नि ध प म प म ग र स लता-हस्तः क्रमेणोपरिविन्यस्तवङ्गताङ्गलिसश्रयम् । छतेति कथ्यते हस्ते नाट्यशास्त्रार्थकोविदै: लतामतिः मेलरागः (शुभपतुवरीमेलबन्य:) ! आ ) स रि ग प म प ध प स (अब) स नि ध प म ध म ग र स भाणादौ प्रयुक्का। परस्पराङ्गचेष्टेन यन्तृत्यै सा सुता मता । मध्यमे स्याल्लताबन्धो ...} मध्यमः लयविशेषः लतावृश्चिक-करणम् लतासंज्ञः करो वामः पाद्ध यदि वृजिकः तद्वतादृशकं प्रोक्तं पतनं गगनादधः। वामो यतः प्रयोगस्सहूलिणोऽल हृदि स्थितः । यय लताकी-नृत्तकौ पितकौ यदाहस्त पर्धभागप्रसारितौ। तथैव रेचितौ भूयः स्यातां इस्तै ळसामिधैौ ॥ परिक्रमेऽथ हर्यादेरारोहणविधौ मतम् अलर्जितभुजं तिर्यक्षु पताकं चैत्रकारिते। ठताख्याचिति विज्ञेयं नृत्ताभिनयगोचरो ॥ लतावेष्टनभ्रमरी-अमरी जातुक्षेत्रसमम्धरणं न्यस्य कुवितम् तरुपर्यन्ततरुणवल्लरीवेदनक्रमान्।