पृष्ठम्:भरतकोशः-२.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४तम् ५६६ अमन्नेवोऽर्घमारोहोऽवरोहेत्तथैव च। छठावेष्टनपूर्वान्तां भ्रमरीं सम्प्रचक्षते । लम्भकेषु भवेन्नागो नियमेन द्वितीयकः । झोम्बडेषु संधाभा विकल्पेन प्रगीयते । द्विद्वाइसञ्चैव खण्डे द्विशकलोऽथवा । द्विषस्तत आभोगो ध्रुवे न्यासस्सलंग्नकः लतावेष्टितम्--चालकः अन्तर्बहिश्चालयित्वा चोर्वमुद्वेष्टयेत्करौ तयोरेकः करः पार्श्वद्वये पर्याययोगतः ।। लुठितस्याकरोऽप्यन्यस्तथैव कुरुते यदि लतावेष्टितसंज्ञे तं चालकं तद्विदो विदुः । अ५९+५क प्रोक्त उदाहे तालवर्जिते अन्यथा तु गतोद्वाहो ध्रुवस्थाने प्रलम्भकः । वह्ह बहवो यस्मिन् पृचाभोगविवर्जिते सविलम्भो बुधैः प्रोक्त इति तृम्भत्रयं मतम्॥ देवः लतादिता–मेलरागः (नटमैरखीमेलजन्यः) (आ) स रि ' ग प ध नि स (अव) स प म ग रे स , मद्य लयः-तालमणः विश्रान्तियुक्तया काले क्रियया मानमिष्यते । क्रियानन्तरविशन्तिर्लयः स त्रिविधं मतः ॥ भृतो मध्यो विलम्ब हुतश्शीव्रतमो मतः । द्विगुणद्विगुणो ज्ञेयो तस्मान्मध्यविलुम्बिनी लम्बताल-देशीतलः पादौ लोलम्बतालके । मात्राः 4 तालान्तराळवर्ती यः कालोऽसौ लयनालयः । तम्बिता-मात्रावृत्तम् एको द्विमात्रिक चतुर्मात्रक एक जः वतुर्मात्र एकः ज चतुर्मात्रिकः । -देशीलास्याङ्गम् प्रवर्तमाने कस्मिशिलये तत्रापरौ लयौ । ययोचितं तु संयोज्य नर्तनालय उच्यते । अथवा करयोश्चारुविलासोतंसशालिनः। यद्विलासेन चलनं स चापेि ळय उच्यते । रुम्भकः--प्रबन्धः ल्यते लम्भकश्चाथ पदमेकं द्वयं च वा। किञ्चिद्मकसंयुक्तमषदेबेइ गीयते । ध्रुवं द्विवारमात्रस्थं गीत्वा भगं च गीयते । ततः कार्यो धुचे न्यासो लम्भकोऽपि भवेदिति । दंशRल ज्ये लगौ यत्र पञ्च गप बिन्दुत्रये तथा। । S S S S S S S ऽ ० १ १ तालपण: यस्तु मार्गात एव प्रयुक्तः । जयश्रादितितालेषु ज्ञेयौ मध्यविलम्बितौ ॥ यश्रस्खण्डादितालेषु हृतोत्पत्तिर्दूतो न हि । तस्मान्नास्ति दूतः कालस्यस्ति मध्यो विलंबितः। उद्वाहे पाद एकरस्यात् प्रकः पादस्तथा ध्रुवे । द्विरुद्राक्षः प्रगातच्यो ध्रुवो वारद्वयं तत: वर्छनामसमोपेतः आभोगस्तदनन्तरः । आवयैव ततो भूयः स भवेकुम्भकामिधः भद्रा च ध्रुवे चैव पादमेकं प्रवर्तते । आभोगो वर्छनमाझे बिलम्भः परिकीर्तितः। तालभन्यो भवेद्यस्मिन् उद्वाहः पादमात्रिकः । भुवस्तारयुतो यत्र प्रतिलम्भस्स उच्यते । यस्योद्वाहपदं भिनं पूर्वार्धेन समन्वितम् । गीयते यत्र गीनीः स भागः कथितो बुधैः ॥ बिभ्रान्तियुक्कया काले क्रियया मानमिष्यते । क्रियानन्तरबिआग्तिः लयस त्रिविधो मतः ।। तृतो मध्यो विलम्बेश्च द्रतशीघ्रतमो मतः। द्विगुणादिगुणो यो दस्मान्मध्यविलम्बितौ ।