पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवर्गसमीकरण बीजम् १२११ Aईई. + . व्य ° २ इससे आचार्योंक्त उपपन्न हुआ । ४५।। कौ ग से भाग देने से य== इदानीं प्रश्नमाह । सैकादंशकशेषाद् द्वादशभागश्चतुर् णोऽष्टयुतः । सैकांशशेषतुल्यो यदा तदाऽहर्गणं कथय ॥४६॥ सु. भा7. -अंशकशेषात् द्वादशभागः चतुर्गुणोऽष्टंयुतस्तदा सैके संकाद्यो स नांशशेषेण यदा तुल्यो भवति तदाहऍणं कथयेति । अत्रशशेषप्रमणं या १। तदा प्रश्नालापेन ४ (या+१). +८= या+१+८=या+२५ =या+१, अतश्छेदगामिनार १२ या+२५ = ३ या+३ . या=११ अस्मादंशशेषाव रव्यादीनामुद्दिष्टात् पूर्ववदहर्गणः स्यादिति ।। ४६ ।। वि. भा–एकेन सहितादंशकशेषाद्यो द्वादशांशः स चतुगुणोऽष्टयुतस्तदा सैकेनांशशेषेण यदा तुल्यो भवति तदाऽहर्गणं कथयेति ।। * अत्रोपपत्तिः । अत्रांशशेषप्रमाणं कल्प्यते=य तदा सूत्रोक्तालापेन ४ (य+१) ८ -+ १२ =य+१ -, +८+य+२५. य+१ छेदगमेन य+२५ = ३ य+३ समशोधनेन २ ष २२ =-२२ अतः य =ीर = ११ अस्मादंशशेषद्रव्यादीनामुद्दिष्टात् पूर्ववदहळूणोरे भवेदिति ॥४६॥ अब अन्य प्रर्बन को कहते हैं । हि. भा–एक समीहत अंश शोष के द्वादशांश को चार से गुणा कर आठ जोड़ने के यदि एक सहित अंश काष के बराबर होता है तबं अहर्ष प्रमाण को कहो इति ॥ उपपत्ति । यह कल्पना करते हैं अंश कोष प्रमाण=य, तब सूत्रोक्त आलोप से ४ (य+१ )