पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६२
कुमारसम्भवे


             २&२           कुमारसम्भवे
             दैत्येश्वरो ज्वस्तिरोषविशेषभौमः 
             सद्यो मुमोच युधि याम्बिशिखान् (३) सहेलः । 
             ते प्रापुरुइटभुजङ्गमभीमभावं 
             (४) गाढं बबन्धुरपि तां (५) स्त्रिदशेन्द्रमुख्यान् ॥५॥ 
             ते नागपाशविशिखैरसुरेख बहाः (६) श्वासानिलाकुलमुखा विमुखा (७) रणस्य। 
             दिङ्नायका बलरिपुप्रमुखाः स्मरारि-
             सूनोः समौपमगमन्विपदन्तहेतोः ॥ ६ ॥
      उपमेयपचे कर्म । चिच्छेद छेदयामास उपमालङ्कारः ॥४॥

दैत्यति । दैत्यानाम् असुराणाम् ईश्वरः प्रभुः तारकः । कर्ता । व्वलितः दीपितः यः रोषः कोप: तेन विशेष- भीमः पतिभीषणः । तथा हेलया पवनया सह वर्तमानः सहेलः सन् सद्यः सहसा युधि संग्राम यान् विशिखान् वाणान् । कर्म । मुमोच मुक्तवान्, ते विशिखाः । कर्ता । टानां भोषणानां भुजङ्गमानां सर्पाणां भौमभावं भीषण प्रापुः जग्मः तदद्धोषणा बभूवुरित्यर्थः । पत्र निदर्शनालङ्कारः । लचणन्तु दर्पचे मृग्यम् । तान् विदशेन्द्रः देवेन्द्रः मुख्यः प्रधानं येषां तथोक्तान् इन्द्रप्रभृतीन्। कर्मभूतान्। गादं दृढं यथा तथा बबन्धुरपि नागपाशप्रभृतिरस्त्रैर्यवान् कतवन्तोऽपीत्यर्थः । ते इति कर्तृपदेन सान्वयः काय्र्यः ॥ ५ ॥

ते इति । बलरिपुः इन्द्रः प्रमुखः अग्रगष्यः येषां तथोक्ताः। दिशां पूर्वादीनां नायकाः अधिपाः । कर्तारः असुरेख तारक दैत्य न । कर्ता । "नागपाशा एव विशिखाः वाणाः से करणैः । बच्चाः संयताः निगड़िता इत्यर्थः । अतएव वासर



(३) सहेलम् । (४.) वाढम् । (५) विदिवेन्द्र। (4) मासाकुल । (०) रयान्तात् ।