पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५५
षोडशोः सर्गः


द्विषा प्राजतप्राणो वाजिgछदृढासनः ।
(३)[१]यतोवृतमशप्रासो भुवि जीवन्निवाभमत् ॥ ४२ ॥
तुरङ्गसादिनं शस्त्रकृतप्राणं गतं भुवि।
(४)[२]अबलोऽपि महाबाजी न साश्रुनयनोऽत्यजत् ॥ ४३ ॥
(५)[३]भल्लेन शितधारेण भिन्नोऽपि रिपुणाखगः।
मामूच्छुकोपतो इन्तुमियेष (६)[४] प्रपतन्नपि ॥४४ ॥

प्रसस्य प्रसास्त्रस्य घातं प्रहारम्। कमें न अज़ासोत् न बुबध ॥ ४१ ॥

 द्विषेति । कञ्चित् वीरः । कर्तृपदमिदमाहार्यम् । विषा शश्रण प्रतियोधमेत्यर्थः कर्मा। प्रासेन प्रसास्त्रेण ता: प्राण: यस्य तथाभूतः अपिशब्दोऽत्रे तथा वाजिनः अव पुढे दृढम् अचलम् आसनम् उपवेशनं यस्य तादृशः तथा हस्तेन उवृतः उद्दीतः महान् तौथः प्रासः प्रासाख्याअभेदः येन तथोक्तः सन् जीवन् प्राणवानिव भुवि युषभूमौ अमत बघम ॥ ४२ ॥

 तुरल्रेति ॥ महान् वाजी घोटकः कर्ता। अवधः शृङलैरसंयतः अपि । अबद्धत्वात् पलायनसम्भवेऽपीति भावः । पञ्चभि: नेत्रबुभिः सह वर्तमाने नयने नेत्रे यस्य तथोतः सन्। प्रभुमरणजनितखेहादिति भावः शस्त्रः ग्रासप्रभृतिभिरायुधैः करण; ताः विनाशिताः। प्रतिपक्षयवैरिति कतृपदमृधम् । प्राणाः प्रसवः यस्य तादृशम्। अतएव भुवि थिव्यां गतं पतितं तरङ्गादिगम् अवरोहम्। कर्म । ग अत्यजत् क्षेत् तत्र स्थित इत्यर्थः ॥ ४३॥

 भतेनेति । रिपुणा परिण। कर्मा। शितधारेण तौरणधरेण भल्लेन भकाख्यशस्त्र ण । करणभूतेन । भितः विदारितः


  1. हस्तोहतमहाप्राज्ञः।
  2. अन्वयःमन्त्राः
  3. खगने
  4. च पतन, निपतन् ।