पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३१
पञ्चदशः सर्गः ।


त्यजाश (३)[१]गवें मदमूढ़ मान गाः
अरारिसूनोर्वरशक्तिगोचरम्।
तमेव नूनं शरणं व्रजाधुना
(४)[२]जगत्सुघोरं (५)[३]स चिराय जीव तत् ॥३८॥
श्रुत्वेति वाचं वियतो (६)[४]गरौयस
क्रोधादहङ्कारपरो महासुरः ।
प्रकम्पिताशेषजगत्त्रयोऽपि (७)[५]स-
(८)[६]न्त्रकम्यतोच्चैर्दिव(९)[७]मभ्यधाच्च सः ॥३९॥

सुवरण गुहेन सह माधं ते तव सम्बन्धिनि विग्रहस्य समरस्य ग्रहे निर्बन्धे विषये अवकाशः उद्यमः कुतः कथम्, तेन सह विग्रहो न कर्तव्य इत्यर्थ: ॥ २६ ॥ ३७ ॥

 त्यजति । हें मदमूढ गवोध । त्वमिति कर्तृपदमाहतव्यम् । अ४ सत्वरं यथा तथा भवेम् अहवरम् । कर्मभूतम् । स्थज, शैवं मा कुर्वित्यर्थः । स्मरस्य कामस्य सम्बन्धिनः अरेः द्रः इरस्य सर्वान्धिनः सुन: तनयस्य वराया: महत्यः शलः बलस्य गोचरं विषयं मास्म गाः न गच्छ । मस्त्रशब्दयोगे लोट्स्थाने लुङ्, अमागमाभावश्च। अधुना इदानीं तं जगतां भुवनानां सस्बन्धिनं सुवीरम् अद्वितीयभटं नूनं निश्चितं यथा तथा शरणं रक्षिप्तरं व्रज गच्छ । तत् तच्छरणगतत्वात् त्वं चिराय चिरकालं जीव दीर्घजीवी भवेत्यर्थः ॥ ३८ ॥

 श्रुत्वेति । स महान् प्रबलः असुरः दैत्यः तरकः । कर्ता । इति पूर्वोक्तां, वियतः आकाशस्य गरीयसीं महत्तरां वाचं वाक्यं श्रुत्व आक र्थे अहलूवर दऍ परः उडतः । अतएव


  1. दर्पम् ।
  2. जगप्रवौरम्।
  3. सुचिराय।
  4. वरीयसीम् ।
  5. स:।
  6. नाकम्पत, प्राकम्पत।
  7. अभ्यधात्ततः, अध्यगात्ततः ।