पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२७
पञ्चदशः सर्गः ।


(१)[१]रथाश्चक्रशबलियर्न(२)[२]चामरं
ददाह बाणासन(३)[३]बाणबाणधौन्।
(४)[४]अकाण्डतश्चण्डतरो हुताशन
स्तस्यातनुस्यन्दन(५)[५]धुर्यगोचरः ॥ ३१ ॥
(६)[६]इत्याद्यरिटैरशोपदेशिभि-
र्विहन्यमानोऽयसुरः पुनःपुनः।

सदृशी द्युतिः कान्तिः यस्ख तथोक्तं, कमलवत् दृष्णवर्णमित्यर्थः। तथा फणानाम् आभोगानां सम्बन्धिन: ये मणयः रङ्गानि तैः । करणैः । प्रच्चलत् दौप्तिमत् अंशमलं किरणजालं यस्य तथाभूतम् । तथा निर्यत् निर्गच्छत् विषं गरखमेव डस्यागशः गमें मध्ये येषां तथोक्तानि फूत्कृतानि कार: यस्य -ताड, महान् यः अधिकः सर्पः तम् । कर्मभूतम्। ऐक्षत दृष्टवान् । अन्योऽयं महोत्पातः ॥ ३० ॥

 रथेति । तस्य तारकासुरस्य सम्बन्धी यः अतनुः महान् स्वर्गः रथः तस्ख यः धूर्यः अग्रप्रदेशः तस्य गोचरः सखित वर्यः । तथा घडतरः अतिभीषणःसुतं घृताद अश्नतौति हुताशनः प्रगलः । कर्ता। अकछतः असमये। रथानां स्यन्दनानाम् भाग घोटकाश्च सम्बन्धिन्यः केवले, सर्वोचामराथश्च समाहारः तत् । पूर्वत्वदेकवचनम् । हा बाण परः अस्वते क्षिप्यतेऽनेन बाणसनं धनुः । करणे घ। बाणः शराःबाणधिः तूणीरश्च तथोक्तम् । कर्मभूताम् । ददाह भदौघरअयमको महोत्तः ॥ ३१ ॥

 बूतीति । मदान्धः गयतः असुः तारकः। कर्ता। अशुआगम् अमङ्गलानाम्। कर्मभूतानाम्। उपदेशिभि: सुचकैः।


  1. रथस्थ।
  2. चामरान्।
  3. बालबालधीम्।
  4. अखुखनः ।
  5. धूर्युगोङ्गतः ।
  6. हूत्यास्त्रनिष्टैः इत्यादिरिष्टेः।