पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३४
कुमारसम्भवे


तस्थुर्विननक्षितिपातः
(८)[१]तरुननद्वारवरप्रशोधके ॥ ६॥
स द्वारपालेन पुरः प्रहर्थितान्
कृतानतीन् (९)[२]बाहुवरानधिश्रितान्।
महाहवबोधिविधूननोद्धतान्।
(१)[३]ददर्श (२)[४]राजा (३)[५]पुतनाधिपान् (४)[६]बहून्।
(५)[७]बलौ बलारातिबलातिशातनं
दिग्दन्ति(६)[८]नादद्वगाशनवनम्।

सबन्धिनः अधिपाः अध्यक्षाः। कर्तारः । विमत्रः अवन पराजितत्वादिति भावः । क्षितिपालैः नृपतिभिः सह आकर्णा तस्य तारकस्य यत् अङ्गस्य चत्वरस्य द्वारं प्रवे वरं तस्य सम्बन्धिनि वरे श्रेष्ठ प्रकोष्ठके अबकाचे तर चितवन्तः । प्रभुप्रतयेति भावः ॥ ६ ॥

 स इति । स राजा तारकासुः वार्ता। इरपात्रे ररक्षकेण । कर्ता । पुरः सुसुखतः प्रदर्णितान् पयसt शापितान् । तथा वाता नतिः प्रणमो यैः तथाभूताम्। तर वा षरान् श्रेष्ठान् महाबाइन्। तया महान् अवश्वः । आह्वः युई स एव अम्भोधिः समुद्र तस्य यत् विधून विलोड्नं तेन ऽवतान् गर्विताग्। तथा बहन भनेकान्। गेम सैन्यानां प्रधिपाग्रे प्रधशन् । तथा अधिष्ठितान् खंसु' अवक्षितारं ददर्जा अवश्वकपमा ॥ ७ ॥

 बखौति । अथ पगन्तरं बसस्त्र बशपुरस्य सवधि ॥


  1. तदाहारि ब4िःप्रकोष्ठकेतदाशारबहिःप्रकोध्वे
  2. वाइवराम्।
  3. ननन्द ।
  4. दैत्धः, पश्यन्।
  5. मुक्तसुधाध् ।
  6. निजाम् ।
  7. ततः।
  8. दागद्धगायनखक न् दागद्वताननिटत्रनम् ।