पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१५
पञ्चदशः सर्गः ।



(७)[१]मधिराधिनधास्तिमं ।
ययौ रथं घोरमथाधिरुव सः ॥ ८ ॥
युगक्षयक्षुब्धपयोधिनिःखना-
श्चलत्पताकाकुलवारितातपाः।
धरारजोग्रस्तदिगन्तभास्कराः
(८)[२]पतिं प्रयान्तं पृतनास्तमन्वयुः ॥ ९ ॥

परातेः शत्रोः इन्द्रः यत् बलं वर्यं तव। कर्मभूतस्व । शातनं नाशनम् । तया दिशां पूर्वादौगां सम्बन्धिनः वे दन्तिनः गजाः ऐरावतप्रभृतयः तेषां यः नादः बृहणं तस्य द्वस्व मदन(वस्व । कर्मभूतस्व । नाशनः बिगशकः जनः शब्दो यस्य तादृशम्। तथा महीधराः पर्वताः अम्भोधयः ससुझाव तैः । कर्तृभिः । न वारितः वारयितुमशक्यः क्रमः भसनं यस्य तथोक्तम् । तथा थोरं भयानकं रथम् । कर्मभूतम् । अधिरुह्य । बलमस्त्रास्तौति बलौ बलवान् स तारक्षः । कर्ता । ययौ जगाम ॥ ८ ॥

 बुनति । युगस्य कयस्व बंये अवसाने नुब्धः चोभं गत: यं पयोधिः सागरः तस्येव निःखनः गिर्वोषः यासां तथाभूताः। रथःचदश्वः स्कुरस्यः याः पताकाः ध्वजाः तामि: आसुरं यथा धा वारिताः भाधिताः आच्छादिता इत्यर्थः। आतपाः वयैकिरणः याभिः तथोतः । तया धराया: पृथिव्याः शवमेभिः रजोभिः रेणुभिः। करयोः । अस्ताः आदृताः दिशां र्वादौगां अन्तः अवकाशः भास्करः स्थैश्च याभिः तथाभूताः तनः तारकसंकान्तसेनाः। याः। प्रयातं गच्छतं योघुमेति भावः । पतिं नायकं तं तारकम् । कमें। अन्यथुः अनुतवन्तः अनुगमनं चरित्यर्थः ॥ ९ ॥


  1. श्रीधराभोधनिवारित, महीधराभोधिनिवारित।
  2. प्रति प्रयातुन, प्रतिप्रयातम् ।