पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०५
चतुर्दशः सर्गः ।


मतनगुप्तविंस्लु अर्जित
र्विलोवषंण्डारयितै (७)[१] लेखणे:
(८)[२]वरप्रणlहै: प्रमप्रभेदुरै
वचालतामादधिरतरां दिशः ॥ ४२॥
दन्तीन्द्र(९) [३]दानद्ववारिवौचिभिः
सद्योऽपि नद्यो (१)[४]बहुधा पुपूरिरे ।
(२)[५]धारारजोभिस्तुरगैः क्षतैर्युता
याः पङ्गतामेत्य रथैः स्थलीकृताः ॥४३॥

 महेति । दिशः पूर्वोदय । कवीहै। मदत गजाना रियो गुरुभिः अत्युच्चैः गर्जितैः गर्जनैः । तथा विलीलाः वधा: याः घण्टाः तासां रतैि: शहै। तथा रणेषु संग्रामेषु ललैः उकटैः प्रमदानाम् महानन्दानां शबू गमिति भावः। भेदुः प्रणशकारिभिः वीराणां पराक्रान्तयोधानां प्रपादैः वणिभिः। करवैः। वाचाल सुखरत्वम् । कर्मभूताम्। शदधिरे धृतवत्यः ॥ ४२ ॥

 दन्तीति॥ दन्तीन्द्राणां गजपतीनां सम्बन्धिनः वे पूगस्य मदस्ख सम्बन्धिनः द्रवाः सुतयः ते एव वारौणि शिनि तेषां मैचिमि’ -प्रवाहैः । कर्तभिः । मयः। हर्मभूताःसद्यः तत्क्षणमेव बहुधा नानाप्रकार्य पुपूरिरे रिताः । याः नद्यः पूरिता इति शेषः । तुरगैः अहैः। तृभि: । तै: डवितेः धारायाः प्रान्तभूमिः रक्षोभिः रेणुभिः


  1. रचोत्तवलैः ।
  2. वौरब्रभ्रेदैः ।
  3. दानाधि दगट्रुत।
  4. बहु ताः।
  5. धरारजोभितुरगशतैर्युतं घः पश्यतामेत्थ नुस्ख़्क्ष तम्, धारा रजोभिस्तुरगैः चितिस्ता या षतायैव र्यैः
    चौत । रथयोश्चकैः ।