पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०६
कुमारसम्भवे



(३)[१]निग्रा - भ्रदेशः सलतामुपागल च्
निषत्वमुरपि (४)[२]सवंतच ते।
तुरङ्गमा अवतां खुरैः (५)[३]धता
रवैसेबेन्द्रेः परितः (६)[४]समौछताः ॥ ३४ ॥
नभोदिगन्तप्रतिघोषभीषणै
र्महामघौभृत्तंठदारणोल्बणैः।
(७)[५]पयोधिनिघूननकलिभिर्जगत् ।
बभूव भेरौ(८)[६]ध्वनितैः समाकुलम् ॥४५॥

श्वता व्याप्तः सत्यः यज्ञस्य भावः तत्तम् । वयंभूताम्। एत्थ आसाद्य रथैः स्यन्दनैः । कर्तृभिः। थलीशताः स्थलत्वं प्रापिताः। एतेन तस्यादौनाम संख्यत्व प्रतिपादितमिति भावः ॥ ४३ ॥

 निम्न इति ॥ व्रजतां धावतां तुरङ्गमाणम् अश्शानां त्रुः शपेः शप्तः चूर्णिताः । तथा रथैः स्यन्दनैः गजेन्द्रेः गजपतिभिधा । कर्तभिः। पञ्चमः समः सम्यद्यमानाः काता समीक्कताः । भूततद्भावे चुिप्रत्ययः । समतां प्रापिता इत्यर्थः। निखाः प्रदेशः नितभूमयः । कतारः । स्थलस्य समभूमेर्भावः स्थलत्वम् । कर्मभूप्तम् । तथा सर्वतः चतुर्दिक्षु उच्चैः उन्नता अपि ते प्रदेशः। कर्तारः । मिलत्वनिभाधम् । कर्मभूतम्। उपगमम् प्राप्तवन्तः ॥ ४४ ॥

 नभ इति । जगत् भूतलम् । कर्तृ। गभसि गमनं दिशां पूर्वादीणाम् तेषु मध्येषु च यः पूतिघोषः प्रतिशब्द है। भीषणैः भयानकैः । तथा महतां महीभृतां पर्वतानां तटानां


  1. निभ्त्रप्रदेशः ।
  2. सर्वतः स्वसम्चर्चतस्रशः।
  3. ज्ञिती ।
  4. समीक्कता।
  5. प्रयोगिनिङ्गमवलिभिः पयोधिनिर्दूतकबेकिभिः।
  6. स्वनितै: ।