पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८४
कुमारसम्भवे


सुरालखंभौविंपदां निवारणं
सुरारि(७)[१]सम्पत्परिताप(८)[२]कारणम् ।
केनापि श्रेऽस्य (९)[३]विरोधिदार
सुचारु चासौकरघर्मवारणम् ॥ ३ ॥
(१)[४]शरचरच्चन्द्रमरीचि(२)[५]पाण्डुरैः
(३)[६]स वीज्यमानो वरचारुचामरैः।
पुरःसरैः किन्नरसिद्धचारणैः
(४)[७]रणेच्युरस्तूयत वाग्भि(५)[८]त्वयैः ॥४॥

सुरीति । सुरा देवानां यः आलयः स्खरै: तस्य सर्व निधन या श्रीः लभः तस्याः विपदाम् आपदाम् अरिकता नामिति शेषः । निवारणं नाशकम् । तथा सुराणां देवानांना अरिः धथुः तारकासुरः तस्य सम्बन्धिन्यः सम्पदः शिव परितापस्य सन्तापस्य विनाशस्येति भावः । कारणम् । अतए विरोधोऽस्ति येषां ते विरोधिन: शत्रवः तान् दास्यतौ। दारखं विनाशनं सु प्रतिशयेन चारु मनोहरं चामकरण ज़ख सम्बध यः घर्मः आतपः तं वारयतौति धर्मेवारी इत्रम्। कर्मभूतम् । केनापि । सुरेणेति पदमूग कर्ण। अस्य कार्तिकेयस्य। सूफीति पदमध्याहार्यम् घृतम् ॥ ३ ॥

 शरदिति । डेव यै: उच्चध्वनिभिरित्यर्थः। पुरः अग्रे सरति बतौति तथोहै; किचराश सिद्धाश्च चारणाश्च तैः देवयों भेदैः । कर्तभिः । शरदि धरतः उद्यतः चन्द्रख सम्बन्धि ये मरीचयः क्रियाः तहत पाळः शुभ: वरघाचन


  1. संसत् ।
  2. वारणम् ।
  3. बिरामदारपण
  4. शरव्रजेत्१।
  5. रोचिभिः।
  6. सुवौच्चमानः
  7. रचोतृसुकः स व्रस्मु क्ष्चः ।
  8. कच्चकैः ।