पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८५
चतुर्दशः सर्गः।


प्रयाणकालोचितचारुवेशभूद्ध
व वहन् पर्वतपवदारणम् ।
(७)[१]ऐरावतं स्फाटिकशैलसोदरं
ततोऽधिरुख शुपतिस्तमन्वगात् ॥ ५ ॥
तमन्वगच्छङ्गिरिशृङ्गसोदरं
(८)[२]मदोद्धतं मेषमधिष्ठित: शिखी ।
विरोधिविव परुषाधिकं ज्वलन्
(९)[३]महोमीयस्तरमायुधं दधत् ॥ ६ ॥

श्रेष्ठमनोहरचामरैः। करणैः। वीज्यमान। तथा रणे युद्धार्थं स कार्तिकेयः । कर्मभूतः । वाग्भिः अस्त,यत शुतः ॥8 ॥

 प्रयाणेति । ततः अनन्तरं प्रयाणस्य संग्रामयाया: यः कालः समयः तत्र उचित: उपयुक्तः यः चारुः सुन्दरः वेशः नेपथ्यं तं बिभर्ति धारयतौति तथाभूतः। श्वधातोः क्षिप्रमत्यबः। तथा पर्वतानाम् अचलानां सम्बन्धिनां पक्षाणां कर्मभूतानां दारणं छिदं वय वहन् धारयन् धृतवस्यात्र इत्यर्थः । शुपतिः दिवः स्वर्गस्य पतिः इन्द्रः । कर्ता । स्फटिकस्य स्फटिकमयख चैलस्य पर्वतस् कैलासस्य सोदरं सहोदरं समानमित्यर्थः । ऐरावतम् । कर्मभूतम्। अधिक छ ऐरावतारोहणं हत्वेत्यर्थः । तं कार्तिकेयम् । कर्मभूतम् । अन्वगात् अन्वगच्छत् अनुतशनिति यवत् ॥ ५ ॥

तमिति । गिरि पर्वतस्ख यस गां तस्य सोदरं तथमेश्वधैः। तया मदेन महातया उक्तं उडुरं मषं निजवाइगम्। कर्मभूतम् । अधिष्ठितः तवाशौन इत्यर्थः । प्रधिपूर्वात्


  1. एरावचम्।
  2. मडीदुरम्म, सडीदतम् ।
  3. महामौखरखा युदधे, अशी मीयस्तरमादधद्युधि।