पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८१
त्रयोद्शः सर्गः ।


उपेत्य भक्त्या (६)[१]गमते (७)[२]सदृश-
शुबान तस्य दुराशिषः (८)[३]प्राक् ५४८॥
समेत्य सर्वे(९)[४]ऽपि मुदं दधाना
महेन्द्रमुख्यास्त्रिदिवौकसो(१)[५]ऽय।
आनन्दकल्लोलितमानसं (२)[६]तं
(३)[७]समभ्यषिञ्चम् पृतनाधिपत्ये ॥ ५० ॥
सकलविबुधलोकः स्रस्तनिःशेषशोकः
छतरिपुविजयाशः प्राप्तयुदाबकाशः ।

इन्द्रस्य भर्तुः प्रमदः दितिप्रभृतयो कश्यपस्ख सम्बन्धिन्यः ऽपराः पत इत्यर्थः । ता: प्रसिद्धाः ब्राह्मप्रभृतयः सप्तमातरः । कE: । घनः निविड़ प्रमोदः हर्षः यासां तथोत् । । तथा समताः मिलिताः सत्यः उपेत्य आत्थ भक्तयः श्रद्धया भलिपूर्वकमित्यर्थः । नमते प्रणामं कृतवते तस्मै महेशस्य हरस्य सम्बन्धिने पुत्राय कार्तिकाय प्राक् प्रथमम् आशिषः पाशीवदान् ददुः दत्तवत्यः ॥ ४९ ॥

 समेत्येति ॥ अथः अनन्तरं सुदम् आशदं दधानाः धार- यन्तः सर्वे महेन्द्रमुख्याः देवेन्द्रप्रभृतयः त्रिदिवौकसः स्वर्गवा सिनः सुशः अपि । कर्ताः । आनन्देन हर्षेण कवलितं जात तरङ्ग मानसं णितं यस्य तथोतं तं कार्तिकेयं पृतनानां सेनामां अधिपत्थे पध्यधत्वे समभ्यसिञ्चन् अभिषिक्त ठतवन्तः ॥ ५० ॥

 सकलेति । अनन्तम् पक्षौमं वीर्यं शतिः यस्य तथोजेन तेन हरस्य सम्बन्धिना सुतेन पुत्रेण कार्तिकेयेन । कर्मा । अखिलाः समस्ताः ये विबुधाः देवः तेषां सम्बन्धिनीनां


  1. गमति।
  2. स्म्र शर्वपुत्राथ ।
  3. ताः ।
  4. सुदमादधानाः
  5. अत्र।
  6. तै।
  7. तमभ्यषिञ्चन् ।