पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७९
त्रयोदशः सर्गः ।


मुनेः लयश्च तसँभतथा
भग्नै शैलसुतातनूजः ॥ ४५ ॥
स कखपः स जभनौ संशश
तमेधयामासतुराशिषा (९)[१]क्षे ।
(१)[२]तया (२)[३]यया नैकजगज्जिगौष्ठ'
जैता वधे तारक(३)[४]मुग्रघौर्यम् ॥ ४१ ॥
(४)[५]वदर्शनार्वे समुपेयुषौण
(५)[६]सुदेवताबा(६)[७]मदितिथितानाम् ।

तनूजः तनयः कुमारः । देवानां सुराणां मातुः जनाः तस्य मुनेः कश्यपस्य कलत्रस्य सहधर्मश्वाः अदितेः सम्बन्धिभौ। जगदेकवन्य जगत्केवलनमस्करणयौ पादौ चरणैौ । कर्मभूत। तथैव मुनिप्रणमप्रकारेणैव भन्नव चक्या अप्रः प्रकः गः भवन् प्रष्ठौभवन् प्रवनतः सन् । अभूततद्भावे चुिप्रत्ययः। शमं सम्यक् यथायोग्यमित्यः। प्रपगम नमस्कृतवान् ॥ ४५ ॥

 स इति । स कश्यपः कश्यपाभिधं सुगि: सा सुरा देवानां सम्बन्धिनौ जननो माता च ह। कर्नूभूतौ। यया गाधिपेति शेषः। सूधे संग्रामे न एकजगतां बिभुवनामेिऽर्थः। जिगीषु' जतुमिड्डु जेतारमिति यावत् । डपं बलं वीर्यं बलं यत्र तथोक्त नरकं नेता जेष्यति । कुमार ईति ध्रुपदसूत्रम् । तया आशिषा शौर्वार्देन तं कुमारम्। इमेंश्रुतम्। एधयामासतुः वधंयासक्रतुः ॥ ४६ ॥

 खेति ॥ में कार्तिक्षेयंः। कर्ता । स्ल खा बानः दणथ अर्शनार्थं कुमारं द्रष्टुमित्यर्थः । वसुपेयुषीणां छठपलितानां


  1. हे।
  2. यथा, तथा।
  3. अनय, वया
  4. डग्रवीर्यः।
  5. तर्जनार्थम् ।
  6. देवतानाम् ।
  7. अति ताणाम्।