पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६८
कुमारसम्भवे


दिग्दन्तिनां वारि(१)[१]विहारभाजो
कराहतै(२)[२]र्भामतरैस्तराः ।
आप्लावयन्तों मुहुरालाल
(३)[३]श्रेणिं तरूणां (४) [४]निजतौरजानाम् ॥२५॥
(५)[५]लौलारसाभिः सुरकन्यकाभि:
(६)[६]हिरण्मयौभिः सिकताभिरुच्चः।

अङ्गरागैः कुङ्मप्रभृतिभिः। करणैः । पिञ्जरं पौतघणं वारीणां जलानां पुरं प्रवाहः यस्याः तथाभूतां स्वर्गधुनीं खर्गगङ्गां मन्दाकिनौमित्यर्थः । कर्मभूताम् । प्रपेदिरे प्राप्तवन्तः ॥ २४ ॥

 अनन्तरं दिग्दन्तिप्रभृतिभिः चतुर्भिः ओोकैः खगैश्वनीं वर्णयति

 दिग्दन्तौति । स्वर्गधुनीं किंभूताम् । वारिणि जले विहारं ड़ां भजन्स कुर्वन्तीति तथोक्तानां दिशां पूर्वादीनां ये दन्तिनाः गजाः ऐरावतप्रभृतयः तेषां सम्बन्धिभिः करैः शरैः कटुभिः । आहतैः ताड़ितैः प्रक्षिप्त रित्यर्थः । अतएव भीम तरैः अत्यन्तभयोत्पादकैः तर: प्रवाहैः । करणै: । निजत जयायतटे जायन्ते उत्पद्यन्ते ये तथोतानां तरूणां पाद पानां सम्बन्धिनीम प्रलवासस्य मूत्रस्थजलधारवष्टमस्य श्रेरि पतिम् । कर्मभूताम् । सुङ वारंवारं यथा तथा बाह्वयत सर्चायतीं पूरयन्तौमित्यर्थः ॥ २५ ॥

 लीलेति । पुनः कीदृशैौम्। लीलारसाभि: द्वानुरन्यभिः क्रोङ्स्तौभिरित्यर्थः । सुरकन्यकाभिः देवपुभिः ।


  1. विश्वरीलाम्।
  2. भीमवराहयूथैः आशंसयन् सादरमद्रिपुत्रीमहेशपुत्रायं पुर ष्ठरोगाः । स कार्तिकयः पुरत परौतो वियचरैखडतरैस्तरः।
  3. श्रेणी, स्त्रैषौम् ।
  4. गुरुतौरजनाम् ।
  5. लोलालसाभिः।
  6. शिखाभिरुतामिःशिलाभिः सिकताभिः।