पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६९
त्रयोदश सर्ग:।


माणिक्यगर्भाभि(७)[१]सहिताभिः
प्रशर्यतौरी बरवेदिकाभिः ॥ २९ ॥
सौरभ्यलुब्धभमरो(८)[२]पगतै-
र्हिरण्यहंसावलिकलिलोलैः ।
चामौकटैयैः कमलैर्विनिद्रः
च्युतैः परागैः (९)[३]परिपिङ्गतोयाम् ॥२७
कुतूहलादूद्रष्टमुपागताभिः
(१)[४]तोरथिताभिः (२)[५]सुरसुदीभिः ।

तथा हिरण्मयीभिः त्वर्णमयीभिः सिकताभिः वालुकाभिः। तया मणिवयनि गर्भ७ मध्य यु यासां तथोक्ताभिः माणिक्यशुक्लाभिरित्यर्थः । उपाहिताभिः विरचिताभिः उच्चैः महतीभिः बरवेदिकाभिः श्रेष्ठयेदिभिः प्रकीर्णानि बप्तानि तीराणि सेवतभूमयः यस्याः तथाभूताम् ॥ २६ ॥

 सौरभ्येति । पुनः कीदृशम् । सौरभ्यलुब्धैः सौमध्य चयटैः भ्रमरैः कथं भि: उपगतैः शब्दायमानैरित्यर्थः । हिर एह्सान सुधर्मशलानां या: आव: श्रेणयः तासां या केचिः औीड़ा तया । हेतौ तृतीय। लालैः च शनै: चामीरॉयैः सुवर्णनिर्मितैः विनिर्दे: प्रस्फ टेहैः कमलैः पलैः हिप्तम् अतएव युतैः कमलपतितैः परागैः पुष्यरजोभिः। करणैः । परिपितोयं पीतजलाम् ॥ २७ ॥

 कुतूहलादिति । पुनः किंप्रकाराम् । कुतूलात् कौतुकात् हेतोः द्रष्ट्र नेक्षितुम् उपागताभिः आगताभिः । अतएव तौरस्खिप्तभिःतटवतिभिः। अतएव अभ्युर्मिराजि ज्रर्भिराजो ।


  1. उषोहिताभिः ।
  2. अवकौणै: ।
  3. परिप्रिञ्ततीयाम् ।
  4. तौर खिताभिः ।
  5. सुरकन्यकाभिः