पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६२
कुमारसम्भवे


स तारकपांतलं(६)[१]पंचमणे
रणप्रवरो (७)[२]हि सुरोनको चत् ॥ १३ ॥
भौत्यालम त्रिदिवौकसोऽभ
स्वर्गे भवत: प्रविशन्तु सद्यः ।
अत्रैव मे दृक्पथमेतु शत्रु
र्महासुरो (८)[३]वः खलु (९)[४]दृष्टपूर्वः ॥ १४ ॥
(१)[५]वर्लोकलक्ष्मीकचकर्षणाय
दोर्मण्डलं (२)[६] वलाति यस्य चण्डम्।

पुरतः संमुखे भविष्णुः भवितुमिच्छुः स कुमारः। कर्ता। हेलय ड़िया सह वर्तमानः सहेलः यः हासः तेन छुरितः मिश्वितः आन ममेव इन्दुः चन्द्रः यस्य तथोक्तः सन्। इति निश्चयार्थमव्ययम् । सुरान् देवान् । कर्मभूताम्। अवोचद् उक्तवान् ॥ १३ ॥

 भीत्येति । दिवं खर्गः ओकः वासस्खनं येषां तथोशः ससम्वोधने हे दिवौकसः देव: । भीत्या शङया अलम् । शुभिर्भयं न कर्तव्यमिश्वर्युः । अलंशब्दयोगे वतीया । किन्तु अमौ भवन्तः सद्य: शीघ्रमेव स्वर्गं प्रविशन्तु स्वर्गप्रवेशं कुर्वखित्यर्थः । स्वर्गप्रवेशे विलम्बेगालमिति भावः। व: युआकं दृष्टपूर्वः प्रागवलोकितः शत्रुः कृष्टा महान् बलवान् असुरः दैत्यः तारकः अत्रैव अस्मिन्नेव स्थाने में मम दृशोः नेत्रयोः सम्बन्धी यः पन्था गोचरत्वम् तं एतु आगच्छतु प्राप्नोतु इति यावत् । धभा अत्रैव मया तारको बेप्तव्य इति भावः । उभयत अशिषि लोट्प्रयोगः ॥ १४ ॥

 वङ्गकति । या तारक सन्धि दोर्मेखलं स्त्रस्तदष्टः-


  1. अवेक्षमायः ।
  2. अभि ।
  3. थः ।
  4. कालदष्टः ।
  5. स्वस्गौंकलस्त्रौ
  6. यस्य बलातिंचराडम्।