पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५९
त्रयोदशः सर्गः ।


रराज तेव श्रुतौ सुराण.
मध्ये कुमारो(७)[१] ऽधिककान्तिकान्तः।
नक्षत्रेतायमण्ढ़लान
मित्रं त्रियामा(८)[२]मण भभो(९)[३]ऽन्ते ॥८॥
गिरीशगौरीतनयेन साई
पुलोमपुगदयिताद्य ते।
उत्तौर्य नक्षषपथं (१)[४]सङ्गतत्
प्रपेदिरे लोक(२)[५]मथात्मनीनम् ॥ ९ ॥

प्रभायाः कार्याः सम्बन्धि भासुरम् उज्वलं मण्डलं समूहः येषां तथोतेःनास्ति शेषः येषां तैः सकलैरित्यर्थः। त्रिदशैः सुरैः दिवापि दिनेऽपि लग्रै: लत्ज्वलै: नक्षवाखां गणैः संधैरिव परितः चतुर्दिक्षु विकीर्णा व्याप्त नभः आकाशमळखें बभासे शशुभे । उपमेयम् ॥ ७ ॥

 राजेति ॥ व्रजतां धवलं तेषां पूर्वोक्तानां सुराणां देत नभमङ्गलशभिशमिति भावः । मध्ये अधिकः प्रभूतः याः कान्तयः प्रभावः अभि: कान्तः अत्युवशः । एतेनास्य चन्द्रसाव्यम् । इमारः कार्तिकेयः । कर्ता । नभोत्वर्थः । नभोऽन्ते आकशाभ्यन्तरे गचत्रणम् अक्षिन्यादीनं ताराणां सप्तविंशतिभिषा ग्रहाणां सूर्य्वादिनवप्रहाणां यानि मण्डलानि तेषां मध्ये नियमायः रजन्य: रमशः नाथः चन्द्र इव रराज शुभे पूर्णपभयम् ॥ ८ ॥

 गिरीशेति । अद्य अनन्तरं पुरोभपुषः शशः दयितः प्रिय चन्द्रः यदिः प्रथमः येषां तथोक्ताः ते पूर्वाः देवाः दुराः. कर्ता”। गिरीशत्र गौर्याय तनयेन कार्त्ति केयेन


  1. अधिककान्तकान्ततिः
  2. दथितः।
  3. अनन्तः।
  4. सुज्ञर्तम् ।
  5. अयो सुनेनन्।