पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५३
द्वादशः सर्गः ।


(१)[१]नन्दनं हि (२)[२]जहि (३)[३]देवविद्विषं
संयतीति निजगाद शङ्करः ॥ ५७ ॥
शासनं पशुपतेः (४)[४]स कुमारः
स्वीचकार शिरसावनतेन ।
सर्वथैव पितृभक्तिरतानाम्
एष एव परमः खलु धमः ॥ ५८ ॥
असुरयुद्धविधी (५)[५]विबुधेश्वरे
पशपतौ (६)[६]वदतीति तमात्मजम्।

चिः उदौर्यं कवयित्वा घोर: भयङ्करः सङ्गरः युद्दमेव महान् बलः उस वः आङ्गदः तव उत्सुकं व्यग्रम् अतएव नन्दनं पूर्वोत्पकं तम् आत्मजं पुवम् । कर्मभूतम् । हे पुत्नं ति सस्बोनपदमु छम् । संयति युडे देवन् इन्द्रादीन् विहे थेति थोत' देवरिं तारकं जहि विनाशय इति वाक्यं निजगाद वाच ३ि ह। अत्र हिशब्दः पादपुरणे प्रयुक्तः । अव रघोइतातम्। लक्षणन्वकर मृग्यम् ॥ ५७ ॥

 शसममिति । स कुमारः । कत्त। पशुपतेः भूतनाथस्य बन्धि शासनम् अङ्गम् उपदेशमित्यर्थः । अवनतंन प्रणतन शेरप्त मस्तकेन स्वीचकार यहीतवान् । तथाहि । सर्वथैव वेप्रकारेणैव पितरि जनक या भक्तिः श्रड। तत्र रतन गयुक्तानां जभानामित्यर्थः । सम्बन्ध एष एव पिवदशसाधमिंव परमः बलवान् उत्कृष्ट इत्यर्थः । धर्म' खलु । पिघज्ञालनस्य महापुण्य जनकरदिति भावः ॥ ५८ ॥


  1. मन्दनैहि ।
  2. जय।
  3. देवविद्विषः ।
  4. तु ।
  5. विबुधेश्वरः ।
  6. वदति प्रियम् अजम्वदति प्रियपुत्रकम्, वदति । प्रयमद्वाकम् ।