पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४२
कुमारसम्भवे


अनन्यसाधारणसिइमुच्चैः
(३)[१]तदैवतं धाम (४)[२]निकामरप्यम्।
कस्मादकस्मान्निरगा (५)[३]बद्धाः
चिरार्जितं पुण्यमिवा(६)[४]पचारात् ॥३८॥
(७)[५]दिवौकसो वो हृदयग्र कस्मात्
तथाविधं धैर्यमहार्थमार्याः।

कारणतः हेतोः देवानां सम्बन्धि यत् गृहं तत् । कर्मभूतम्। स्वर्गमियर्थ:। विहाय परित्यज्य मनुष्याणां या साधारणता तुयता ताम् । कर्मभूताम्। अवप्तः प्राप्ताः सन्तः महीतले पृथिव्यां चरध्वं चरथ । महाकविप्रयोगादात्मनेपदम् ॥ ३७॥

 अनन्येति । हे सुराः । सम्बोधनपदमदध्याहार्यम् । अन्येषां साधारणं तुल्यं सत् सिख साधितं न भवतौति अनन्य साधारथसिद्धम् अतएव निकामरम्यम् अत्यन्तमनश्वारि तथा । उच्चैः मत् तत् प्रसिद्ध दैवतं देवतासम्बन्धि धाम स्थानं खगैमित्यर्थः । कर्तृ । कस्मात् कथम् अकस्मात् मुघला भयकाः युमभ्यः अपचारात् पापात् सुतो: चिरार्जितं बडुवालेन साधितं पुण्यमिव निरमात् निर्जगाम ॥ ३८ ॥

 दिवौकस इति । दिवं वर्गः ओोकः वासस्थानं येषां तयोः। तसबोधने ३ दिवौकसः हे आर्याः मामनौयः देवः । तथाविधं तादृशम् अलोकसामान्यमित्यर्थः । तथा अश्वाइरणयोग्यम् निर्वचनीयमित्यर्थः। बौ युद्धे सम्बन्धिनः दयस्य चित्रस्य सन्धि धैर्य स्खरभावः कर्तु। कस्मात् वर्षे श्रीक्षेत्र घर्मवातेन पतिताषादेः सुन्तार्थ


  1. सुदैवतम्, तदैव तम्।
  2. निकामकामम्निकास कार्यम्।
  3. यमौ, अगाधम्।
  4. अपवादात्।
  5. विकृत ।