पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२२
कुमारसम्भवे


संक्रन्दनः स्यन्दनतोऽवतीर्ष
मेघातमनो मातलिदत्तहस्तः ।
(५)[१]पिगाकिगोऽथालयमुञ्चचाल
शुचौ (६)[२]पिपासाकुलितो यथाभः ॥३॥
इतस्ततो(७)[३]ऽय प्रतिबिम्बभाजी
विलोकमानस्फटिकाद्रिभूमौ।

विहरः सञ्चारः तस्य मार्ग: व्योमेत्यर्थः । तस्मात् गिरीशस्य हरस्य गौर्याः पार्श्वत्याश्च सम्बन्धी यः पदन्यासः चरणार्पणं तेन विश्वं पूतं गिरिं कैलासं अभि अभिमुखम्। अभिशब्दयोगे द्वितीया । कथञ्चित् क्लेशेनेत्यर्थः । अश्वततार उतारितवान् प्रवरुरोदीत्यर्थः। कार्यप्रार्थ गुरुजनसमौपं सभयं ग तीति भावः ॥ २ ॥

 संक्रन्दन इति । अथ कलासे अवरोहणमन्तरं संक्रन्दनः इन्द्रः। कर्ता। माता स्वसारथये दत्तः अर्पितः करः स्त्रहः येन तथोक्तः सन् । स्वहस्तेन मातलिवस्तमवलम्वेत्यर्थः । स्हयेनाश्वहस्तावलम्बनं विना न कश्चिदुचस्खामादवतरितुशप्तौति भावः। मेघः आत्मा स्वरूपं यत्र तस्व मेघात्मनः स्वन्दनतः रधात् । पञ्चमस्वने तसिल् अवतौधे अवरुध्र। शुचौ असमर्थ पिपासया ठणय आकृतिः डितः कनः अण् यथा वारीव। पिनाकः पिनाकसंकिं धनुर्विद्यतेऽस्य तस्य पिनाकिमः शिवस्य आशयं या उच्चाख जगाम । अत्रापि पूोपमा ॥ ३ ॥

 इत इति में अथ शिवाशयप्राथमन्तरं स इन्द्रः। कर्ता। स्फटिकांद्रेः स्खटिकमयपर्वत स्व कैलासस्व भूमौ पृथिव्यानि


  1. पिनाकिरम्यालयम् ।
  2. पिपासाकुञ्चवलीौघम्।
  3. अपि ।