पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७५
दशमः सर्ग. ।


दृष्टा छनविकी मां सुज्ञो विज्ञाय (९)[१]जम्भभित् ।
ज्वलङ्काशनले होतु (१)[२] </ref>कोपनो (२)[३]माममन्यत ॥ ८ ॥
बचोभिर्मधुरैः (३)[४]साथैर्विनस्त्रेण मया स्तुत।
प्रीतिमानभवद्देव: स्तोत्रं कस्य न तुष्टये ॥ ९ ॥
शरण्यः सकलत्बता मामचायत शङ्करः ।
क्रोधानेर्वलतो (४) [५]शसालासतो दुर्निवारतः ॥ १० ॥

दिति भावः । त्वं स्वकीयं रूपं आसदम् अपश्यम्। जगमेति लिटः तथा आसदमिति वुड उत्तमपुरुबैकवचनम् । युग्मकम् ॥ ६ ॥ ७ ॥

 दृष्ठेति । जम्भं जम्भासुरं भिनत्ति विनाशयतीति जक्षभित् । भिदधातोः क्विप्प्रत्ययः । तत्सम्बोधनम् । हे इट्। सुशः सर्वज्ञः सर्वान्तर्यामीत्यर्थः । स हरः मां दृष्ट्वा अवलोक्य अथच छनविश्व कपटपारावतं विज्ञाय शत्वा कोपन क्रोधान्वितः । युच्प्रत्ययः । मां ज्वलति प्रज्वलिते भालस्थे ललाटस्थे अनसे अग्नौ होतु' दग्धु' अमन्यत मेने ॥ ८ ॥

 वचोभिरिति । मया विनत्र ग प्रणतेन सता । कर्ता। खाणैः अभिप्रययुतैः यथायैरिति यावत्। अतएव मधुरैः मनोहारिभि: रघfभः वाक्यैः । करणे तृतीया। स्तुतः क्तस्तवः देवः हरः प्रतिमान् प्रसन्नः अभवत् अभूत् । अत्र सामान्येन विशेषसमर्थनरूपमर्थान्तरं न्यस्यति--स्रोत्रमिति । तथाहि। स्तोबस्तवः कस्व जनस्य तुष्टये दृप्तये न भवति अपितु सर्वस्यापि तुष्टये भवतीत्यर्थः ॥ ९॥

 अरण्ख इति । शरणे रक्षणे साधुः शरण्यः । यत्प्रत्ययः । शरणगतव सत्र इत्यर्थः । अतएव सकला जगतां वाता


  1. शामध७ यशभित् ।
  2. ज्ञानभृत्, यज्ञभित्
  3. प्रयममन्यत,
  4. वाग्वै:
  5. ग्रासत्रासतः।