पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७
नवमः सर्गः ।


अरस्य सिथ जगद्विमोह
मन्त्रवरोणिमिवोल्लिलख ॥ | २२ ॥
रथस्य (५)[१]कर्णावभि तन्मुखस्य
ताटङ्कचक्रद्वितयं (६)[२]न्यधात् सः ।
जगज्जिगीषुर्विषमेषुरेष
भुवं यमारोहति पुष्पचापः ॥ २३ ॥
तस्या: स कण्हे (७)[३]पिहितस्तनायां
न्यधत मुक्ताफलहारवल्लम् ।

वदनं यस्याः तथोक्तायाः पार्वत्याः सम्बन्धिन्यां कपोलपाख्यां गण्डलेखयां सृगनायाः कस्त्र्याः या चित्र नानाविधा पखवलौ तां सिद्धस्य सिद्धिं गतस्य कृतकार्यंस्येत्यर्थः । अरस्य कन्दर्पस्य जगनिस विमुह्यन्ति यं: तथोतानां मन्त्राणां यानि अक्षराणि वर्णाः तेषां श्रेणिमिव पतिमिव उल्लि लेख लिखितवान् । अत्र वस्त्र औ झालङ्करः ॥ २२ ॥

 रथस्येति । स ह कण अभिकर्णसम्मुखे कयोरित्यर्थः। तस्याः पार्वत्याः सुखस्व तन्मुखस्य पार्वतसुखरूपस्य रथस्य ताटङ कर्णालयरविशेवौ एव चक्रे तयोर्हितयं न्यधात् पर्पितवान् । यतः विषमेषुः पञ्चशरः एष पुष्पचापः रथम् आरोहति । वसुग्र झयाम्। कामस्ताटरमणयेन पार्वतीसुखेन जगत् विजेतुमिच्छतौति भावः ॥ २२ ॥

 तस्त्रा इति । स शिवः तस्याः पयः कडे गलदेशे। पिडिते आच्छादिते स्तनाने चूचुवे यया तथाभूतां भुक्ष्त्रा-


  1. कवलितं मुखस्य ।
  2. वव्यधात् ।
  3. अभिघनशमप्रम् ।