पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
कुमारसम्भवे


(३)[१]रह:खितेन (४)[२]त्वदवीचगार्तो
दैन्यं परं प्राप सुरैः सुरेन्द्रः ॥ ८॥
त्वदीयसवावसरप्रतीतलैः
अभ्यर्थितः शक्रमुखैः सुरैस्वाम्।
उपागतोऽन्वेष्टमहं विहङ्ग
रूपेण विद्वन् समयोचितेन ॥ ६॥
इति प्रभो चेतसि सम्प्रधार्थ
(५)[३]तन्नोऽपराधं भगवन् क्षमस्व ।

 त्वयेति । प्रियायाः कान्तायः प्रेम्णा हेतुना वशंवदेन वशौभूते प्रेमासक्तेनेत्यर्थः। अतएव रहसि एकान्ते स्थितेग त्वया। कर्मा । सुरतात् हेतोः ऋतूनां वसन्तादीनां शतं व्यतौये व्यतौतम् । बहुकाल गता इत्यर्थः। अयच सुरेन्द्रः देवराजः सुरैः देवैः सह तदवक्षणेन तव अदर्शनेन आर्तः पीड़ितः सन् परं भृशं दैन्यं विरुधत्व प्राप । तद्विरहसहिष्णुत्वदिति भावः ॥ ८ ॥

 त्वदयेति । हे विइन् सर्वान्तर्यामिनित्यर्थः। तव इयं त्वदया त्वत्सम्बन्धिनीत्यर्थः या सेवा तस्याः अवसरं समयं प्रतौखते हीति तथोतेः शक्रमुः इष्ट्रादिभिः सुरैः देवैः अभ्यर्थितः प्रार्थितः अहं समयोचितेग विहङ्गरूपेण पारावतरूपेण पविच्छशनेत्यर्थः। त्वां अन्व धू' सुगयितुम् उपागतः प्राप्तः अस्ग्रि॥ ९ ॥

 हतौति । हे प्रभो ३ भगवम् । तत्र तमात् कारणात्


  1. बहिस्थितोऽपि ।
  2. त्वदनीत्तणेन ।
  3. मम ।