पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
कुमारसम्भवे

यामिनीदिवससन्धिसम्भषे
तेजछि व्यवहिते सुमेरुणा ।
एतदन्धतमसं (५)[१] निरर्गलं
दिक्षु दौर्घनयने विनृम्भते ॥ ५५ ५
नोर्वभक्षणगतिर्न चायधो
नाभितो न पुरतो न पृष्ठतः ।
लोक एष (६) [२]तिमिरोल्बवेष्टितः
गर्भवास इव वर्तते निशि ॥ ५८ ॥
शङमाविलमवथितं चलं
वक्रमार्जवगुणान्वितं च यत् ।

 यामिनीति । यामिनीदिवसयोः सन्धिः सन्ध्या तत्र सधुवे तेजसि सध्यारागे सुमेरुणा व्यवहिते सति हे दीर्घनयने एतत् अन्धतमसम् । `'अवसमन्धेभ्यस्तमसः” इति समासान्तः ॥ दि निरर्गलं विभते ॥ ५५ ॥

 नेति ॥ ऊध्र्यम् उपरि ईक्षणगतिः दृष्टिप्रसरो नास्ति। अधोऽपि च न। अभिप्तः पार्श्वयोश्च न। पुरतः अग्रे च न । पृष्ठतः पश्चादपि न। ईशणगतिरिति सर्वत्र संबध्यते । तथापि एष लोकः निशि तिमिरमेव उर्वं जरायुः गर्भाशय वरायुः स्यात्” इत्यमरः । तेन वेष्टितः आदृतसुग्। गर्भ: एव वासः वसतिः तण गर्भवासे वर्तते । इवेत्युत्प्रेक्षा ॥ ५३ ॥

 शमिति। श व धम् अविलं मलिनम् अवलितं स्थावरं चलं जसं वकं कुटिलम् ऋजोर्भावः आर्जवं तदेव गुणः तेन अन्वितं च यत् वस्तुजातम्। तदिति यत्तदोर्नित्व


  1. निरगृशम् ।
  2. तिमिरौघवेष्टतः।