पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३७
सप्तमः सर्गः ।

देवास्तदन्ते हरमूढभार्यं
किरौठबद्धाञ्जलयो निपत्य ।
शापावसाने (७)[१]प्रतिपन्नमूर्ते-
र्ययाचिरे पञ्चशरस्य सेवाम् ॥ ९२ ॥
तस्यानुमेने भगवान्विमन्यु
व्यापारमात्मन्यपि सायकानाम् ।
(८)[२]कालप्रयुक्ता खलु (९)[३]कार्यविद्भि
विज्ञापना भद्रे षु सिद्धिमेति ॥ ९३ ॥

दुक्तम्--“प्राहुः प्रकरणादीनां नाटकं प्रकृतिं बुधः” इति । अप्सरसाम् उर्वश्यादीनाम्। प्रयुज्यत इति प्रयोगो रूपकम् । टकमित्यर्थः । आद्यमिति विशेषणात्। तं मुहूर्तमपश्यतां एष्टवन्तौ । `पाघ्राध्यथा—” इत्यादिन दृशेः पश्यादेशः ॥ ८१ ॥

 देवा इति ॥ देवा इन्द्रादयस्तदन्ते तस्य प्रयोगदर्शनस्या तेऽवसान ऊढभार्यं परिणीतदरं हरं किरीटेषु बद्धा अच्छ यो येषां ते तथोक्ताः सन्तः । निपत्य प्रणम्य शापवसने तिपत्रमूर्तेर्लब्धशरीरस्य । “परिणेष्यति पार्यतीं यद” (४ | २) इत्यादिना शापस्य पार्वतीपरिणयान्तत्वादित्यर्थः । पञ्च परस्थ कामस्य । कर्तुः । सेवां ययाचिर। पुनः समासादितशरीरस्य तस्य सेवा स्खौक्रियतामिति प्रार्थयामासुरित्यर्थः । दुधाच्पच्–’ इत्यादिना द्विकर्मकत्वम् ॥ ९२ ॥

 तस्येति । विमन्धः विगतक्रोधो भगवानीशखर आत्मन्यपि स्थ कामस्य सायकानां व्यापारमनुमेने । तथाहि । कायभङ्गिः कार्यसैः । अथवा कालविद्धिः। अवसरलैः काले योग्वा


  1. प्रतिलब्ध।
  2. काले प्रयुक्ता ।
  3. कालविनिः ।