पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२९
सप्तमः सर्गः ।



फ़ीयन्त्रणां (३)[१]तत्क्षणमन्वभूव-
न्नन्योन्यलोलानि विलोचनानि ॥ ७५ ॥
तस्याः करं शैलगुरूपनीतं
जग्राह तानङ्गुलिमष्टमूर्तिः।
(४)[२]उमातनौ गूढतनोः स्मरस्य
(५)[३]तच्छङ्किनः पूर्वमिव प्ररोहम् ॥ ७३॥
रोमोङ्कमः प्रादुरभूदुमायाः
(६)[४]खिनङ्ग लिः पुङ्गसकतुरासीत् ।

द्रष्टम् असमर्थानौति भावः । किञ्चित् ईष व्यवस्थाषितानि स्थिगेतानि पश्चात् संहृतानि निवर्तितानि चेति व्यवस्थापितसंहृतानि । “पूर्वकाल–’ इत्यादिना सत्पुरुषः । अयोचोंल्लोलानि सह्णनि । `लोलश्चलसँदृष्णयो:’ इत्यमरः ॥ विलोचननि दृष्टयस्तत्क्षणं तस्मिन् क्षणे ङ्गयन्त्र णां ड़िया निमित्तेन सद्वरोचमन्वभूवन् ॥ ७५ ॥

 तस्या इति ॥ अष्टमूर्तिः शिवः । तस्मात् ईशखरात् शङ्कत इति तच्छङ्किनः । तीतस्येत्यर्थः। अतएवोस्तनावमाशरीरे ५ढ़तनोर्गुप्तशरीरस्य अरस्य पूर्वं प्ररोहसिन प्रथमइरमिव स्खितं शैलगुरूपनौतं शैलगुरुणा हिमवता उपनीतं प्राषितम् । प्रथवा शैलगुरुणा हिसयत्पुरोधसा उपनौतं ताम्। ङलिं (तबलिं तस्याः पार्वत्यः रं जग्राह ॥ ७६ ॥

 रोमोङ्गम इति । उमया रोमोङ्गमो रोमाञ्चः प्रादुरभूत् । पुमान् गौः पुङ्गवो वृषभः ॥ “गोरतद्धितलुकि” इति टच् ॥ स केतुश्चि¥ यस्य स गङ्गवकेतुः शिवः धिषुङ् लिः आसीत् । पन्नो बते–पाणिसमागमेन पाण्योः संस्यर्शन ॥ कर्वा ॥


  1. आनशिरे मुहूर्तम्, आनशिरे मनोज्ञाम् ॥
  2. उमात्मना ।
  3. तच्छङितः ।
  4. चित्राङलिः।