पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१२
कुमारसम्भवे

तं मातरो देवमनुव्रजन्यः
(७)[१]खवाहनजोभचलावतंसाः।।
मुखः प्रभामण्डलरेणुगः
(८)[२]पद्माकरं चक्रुरिवा(६)[३]न्तरोक्षम् ॥३८॥
तासां च पश्चात् कनकप्रभाणां
काल कपालाभरणा चकासे ।
बलाकिनौ नौलपयोद(१)[४]राजी
दूरं पुरःक्षिप्तशतह्नदेव ॥ ३६ ॥
ततो गणैः शूलभृतः पुरोगै-
रुदौरितो मङ्गलतूर्यघोषः।

 तमिति । तं देवम् अनुव्रजन्त्यः अनुगच्छन्यः स्ववाहनानां क्षेमेण प्रकम्येण चलावतंसायलकुला मातरः सप्तमातृका' प्रभामण्डलान्येव रेणवः परागास्त गरेररुणैः ॥ “गौरोऽरुणे सिते पौते” इति यादवः । सुखैरन्तरीक्षमाकाशं पाकरमिव चक्षुः ॥ ३८ ॥

 तासामिति । कनकप्रभाणं सुवर्णवर्णानां तासां मातृण पश्चात् कपालाभरणा । सितकपालाल रेत्यर्थः । काली मशः काल देवी च । कृष्णवर्णत्वसूचनाय कालीसंयामिधानम् बलाकिनी बलाकावती ॥ नौघादित्वादिनिः ॥ हरं यथ तथा पुरोऽग्रे क्षिप्ताः प्रसारिताः शतहुँदा विद्युतो यस्याः स तथोक्ता नौलपयोदराजी कालमेघपतिरिव चकासे ॥ ३४॥

 तत इति । ततः अनन्तरं शूलभृतः शिवस्य पुरो गच तौति पुरोगै: अग्रेसरैः ॥ “अन्यत्रापि दृश्यत इति वक्तव्यम्'


  1. स्ववाहनाओोभ ।
  2. अन्तरिक्षम् ।
  3. पद्माकरौचक्षुः ।
  4. राजिः ।