पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६८
कुमारसम्भवे ।


तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा ।
साक्षादिव तपसिद्धिर्बभासे बद्धरुन्धतौ ॥११॥
तामगौरवभेदेन मुनींश्चापश्यदीश्वरः ।
स्वौषुमानित्वनास्थैषा वृत्तं हि महितं सताम् ॥ १२ ॥
तद्दर्शनादभूच्छम्भो(६)[१]धूयान्दारार्थमादरः।
क्रियाणां खलु धम्र्याणां सत्प ब्यो (७)[२]मूलकारणं ॥ १३ ॥
धर्मेणापि पदं शर्वं कारिते पार्वतीं प्रति।

 तेषामिति । तेषाऋषीणां मध्यगता साध्वी परिव्रता। अतएव पत्युर्वसिष्ठस्य पादयोरर्पितेक्षण निविष्टदृष्टिररुन्धती साक्षाप्रत्यक्ष तपःसिद्धिरिव । तेषामेवेति शेषः । तेषां मध्श्चगतेति लिङ्गवचनादिसाम्यादियमुपमा बडु भूयिष्ठं बभासे भाति च ॥ ११ ॥

 तामिति । ईश्वरो भगवांस्तामरुन्धतीं सुनींशगौरवभेदेन समामप्रनिपस्थापश्यत् दृष्टवान् । न चायमविवेक इत्धा---- दिं यस्मात् स्नौ पुमांचेत्येषा अनास्था खौटुंसमेदो न विवक्षितः । किन्तु सतां साधूनां वृत्तं चरित्रमव महितं पूयम् । “गुणा: पूजास्थानं गुणिषु न च लिG न च वय:” इति भावः ॥ १२ ॥

 तदिति । तद्दर्शनादरुन्धतीदर्पगद्धगभोदरार्थं दारपरिप्रज्ञार्थमादरो भूय बतरोऽभूत्। ननु दाराः कुबोधुव्यन्त इत्याहु-धम्र्याणां धर्मात् अनपेतानाम् ॥ “धर्मपष्य“न्यायादनपेत" इति यप्रत्ययः । क्रियाणामियादीनां सत्वः पतिव्रताः पञ्चः सपक्षः ॥“पत्य न यज्ञसंयोगे” इति । गकारय ॥ मूलकारणं खलु ॥ १३ ॥

 धर्मेणेति । धर्मेण दारसशिष्ठशश्वचणेनापि ॥ कर्ता।


  1. भूयः ।
  2. मूलस्रधगम्।