पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४२
कुमारसम्भवे ।


दिवं यदि प्रार्थयसे वृथा श्रमः
पितुः प्रदेशास्तव देवभूमयः।
अथोपयन्तारमलं समाधिना
न रत्नमन्विष्यति मृग्यते हि तत् ॥ ४५ ॥
निवदितं निश्वसितेन सो णा
मनस्तु मे संशयमेव गाहते ।
न दृश्यते प्रार्थयितव्य एव ते
भविष्यति प्रार्थितदुर्लभः कथम् ॥ ४६ ॥

 तपःप्रयोजनं निराकर्तुमाह----

 दिवमिति । दिवं स्वर्गं प्रार्थयसे कामयसे यदि तंहैिं श्रमस्तपश्चरणप्रयासो वृथा निष्फलः । यदि स्वर्गार्थं तप्यसे ततः श्रमं मा कार्षीः। कुतः । तव पितुः हिमवतः प्रदेश टेवभूमयः स्वर्गेषदर्थाः । तत्रस्थ इत्यर्थः। अथोपयन्सारं वरं प्रार्थयसे तई समाधिना तपसा अलम् । न कर्तव्यमित्यर्थः । निषेध्यस्य निषेधं प्रति करणत्वात् दृतीया । तथाहि । रत्नम् । क८ ॥ नान्विथति न मृगयंतें । ग्रहतारमिति शेषः । किन्तु तद् भृश्यते । ग्रहहृभिरिति शेषः । न हि वरा त्वया तपसि वर्तितव्य' किन्तु तेनैव त्वदर्थमिति भाषः ॥ ४५ ॥

 वरवाचकाचरंश्रवणानंतरमैव देव्या उष्णोच्छसमाल प्रश्न तु च प्रत्य शरममुंलभ्यं स्वयमेवाशाह----

 निवेदितमिति । सोअणा निश्वसितेन मिखासवायुना। निवेदितम्। चिन्तानुभावेनष्णोच्छासैण ते वरार्थित्व सूचिःतमिन्धथुः। तर्हि किं प्रयचनेनत्यइ-मेनस्तु तथापि में संशयमेव गते प्राप्नोति। कुतः । ते तव । "कथाम कर्हरि वा” इति षष्ठी । प्रार्थंबितष्यः प्रार्थयितुमर्ह एव न दृश्यते ।