पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४१
पञ्चमः सर्गः ।


(५)[१]पराभिमर्श न तवास्ति कः कर
प्रसारयेत्पन्नगरत्नसूचये ॥ ४३ ॥
किमित्यपास्याभरणानि यौवने
श्रुतं त्वया वार्धकशोभि वल्कलम् ।
वद प्रदोषे स्फुटचन्द्रतारका
विभावरी बद्यरुणाय कल्पते ॥ ४४ ॥

ग्रहीतुमित्यर्थः । “क्रियार्थोपपदस्य च कर्मणि स्थानिन:* इति चतुर्थीं। करं हस्तं कः प्रसारयेत् । “सुभ” इत्यत्र भृशब्दस्यवस्थानीयत्वात नयडुवङ्स्थानावस्त्रौ” इति नदौसंशप्रतिषेधात् "अम्बार्थेनश्च स्खः ” इति स्खत्व मास्ति । तेन स्वः प्रासादिक इति केचित् । अन्ये तु ‘प्रप्राणिआतेखरकवादीनाम्” इत्यत्र “पलाडु” “कर्कन्धूर्भ इत्युकारान्तादप्यूघ्प्रत्ययमुदाजहीर भाषकाकर एतमादेव शर्कात् क्कचिहूकारान्तस्याप्यूङक्तत्वात्रदौ अत्रत्वमित्याः। अतएवाह वामन:“‘ऊकारादप्यूप्रकृते:” इति ॥ ४३ ॥

 किमिति ॥ हे गौरि । किमिति केन हेतुना यौवने त्वयाभरणान्यपास्य विहाय । वृक्षस्य भावो वार्धकम् ॥ मनो आदित्वा वुञ्प्रत्ययः । “वार्धकं हाइसकते हृइत्व हडकलॅणि” इति विश्वः । तत्र शोभत इति वार्धकशोभि वल्कलं श्रुतम्। प्रदोषे रजनौसुखे स्टाः प्रकृष्टाश्चन्द्रस्तारकाञ्च यस्याः सा स्फुटचन्द्रतारका विभावरौ रात्रिः अरुणाय सूर्यस्ताय कल्पते । यययं गन्तु कल्पते किम्। वद बृहि ॥ “क्रियार्थोपपदस्त्र-" इत्यादिना चतुर्थि ॥ दौप्यमानशशतारके प्रदोषे यण उदेति ततो विभूषणपश्चरेण तव वएकसुधार सटत इति भावः ॥ ४४ ॥


  1. परावमर्शः।