पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११६
कुमारसम्भवे ।


क्षृणु येन स कर्मणा गतः
शलभत्वं (७)[१]हरलोचनार्चिषि ॥ ४० ॥
अभिलाषमुदीरितेन्द्रियः
खसुतायामकरोग्रजापतिः ।
अथ तेन निष्टह्य विक्रिया
मभिशप्तः फलमेतदन्वभूत् ॥ ४१ ॥
परिणेष्यति पार्यतीं यदा
तपसा तत्प्रवणीकृतो हरः ।
उपलब्धसुखस्तदा स्मर
वपुषा स्बेन (८)[२]नियोजयिष्यति ॥ ४२ ॥

 कुसुमेति ॥ ३ कुसुमायुधपानि रते। तव भर्ता चिश चिरं दुर्लभो न भविष्यति । किंत्वचिमव सुलभो भविथतौ त्यर्थः । किञ्च शृणु । तकमेति शेषः। येन कर्मणा म ते भी हरलोचनस्यार्चिञ्चला ॥ “ज्वाला मासो न पुंस्यर्चि” इत्यः मरः । तस्मिन् शलभत्व पतत्व गतः ॥ “समौ पतङ्गश लभ’ इत्यमरः ॥ ४० ॥

 तदेव कर्मयाचष्टे ----

 अभिलाषमिति । उदीरितेन्द्रियः प्र रितेन्द्रियः। स्रोति शेषः । प्रजापतिर्जाल स्त्रसुतायां सरस्वत्यामभिलाषमनुराग मकरोत । अथ तेन प्रजापतिना विक्रियाम् इन्द्रियविकार निश निरुध्याभिशप्तः सन् । एतत् फलं दाहमकं स्नकर्षः फलमन्वभूत् ॥ ४१ ॥

 ज्ञापावधिरपि तेनैवोक्ष इत्याह चोक इथेन----

 परिणश्यतौति। इतीति च । ध्रर्मेगा धर्माख्यप्रज्ञाप्रति


  1. हरलोचनार्चिषाम्।
  2. स योजयियति।