पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
कुमारसम्भवे ।


सुरगज इव बिभ्रत्यद्यिनीं दन्तलग्नां
प्रतिपथगतिरासीद्वेग(४)[१]दौघक्ताः ॥७३॥


चतुर्थः सर्गः ।

ऋथ् मोहपरायगा सती
विवशा कामबधूर्विबोधिता ।
विधिना प्रतिपादयिष्यता
नववैधव्यमसह्यवेदनम् ॥ १ ॥

कम्पाम् । “ॠइलोखंतृ” इति एयत् प्र्त्ययः । दुहितरं दोर्भ्या मादाय दग्तयोः लग्नां पद्मिनीं नलिनीं बिभ्रतृ सुरगज इव वेगेण रयेण दोर्घीक्टप्ता भ्रायतीक्ठतादड्गरीरः सन् । पन्थानं । प्रप्तिगता प्रतिपथा मार्गानुसारिणी गतिर्यस्य स प्रतिपथग तिरासौतृ । पन्थानमनुसृत्य अगामेत्श्वर्थः ॥ ७६ ॥

इति श्रीमन्महोमहोपाध्यायकोलाचलमल्लिनायखरिविर-

चितया संजीविनीसमाख्यया व्याख्यया समेतः

श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्य

मदनदहनो नाम दृतीयः सर्गः ।


 मूर्च्छता रतिरित्व सम् । सम्प्रति तदुद्यतान्तमेवाह----

 अथेति । अथ अनन्तरं मोहो मुर्च्छा परमयनमाश्रयो यस्याः सा मोहपरायणा मोड़करण सतौ ॥ "परायखम" भिनेते तत्परि परमाश्रये” इति यादवः । विवश मूढत्वा जिचेष्टा कामबधू रतिः 1 प्रसत्रा दुःसहा वेदना यस्मिंस्तत।


  1. दीर्घीकृताङ्गः ।