पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
कुमारसम्भवम्

कुमारसम्भवे

मधुख ते मन्मथ साहचर्या दसामुक्तोऽपि सहाय एव (८) समीरणी नोदयिता भवेति व्यादिश्यते केन हुताशनस्य ॥ २१ ॥ तथेति शेषामिव भर्तु राज्ञा मादाय मूर्ध्ना मदनः प्रतस्थ (2) ऐरावतास्फालन कर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः ॥ ३२ ॥

मधुरिति । हे मन्मथ । सो मधु वसन्तोऽपि ते साह चर्यात्सहचरत्वादेवामुक्तोऽप्यप्रेरितोऽपि सहायः सहकार्येव । तथाहि । समीरणो वायुर्हुतास्याग्नेनयिता प्रेरको भवेति केन व्यादिश्यत ॥ भव मधुसमौरणयोरुतिमन्तरेण महायता करणं सामान्यधर्मः । स च वाक्यहये वस्तुप्रतिवस्तुभावेन निर्दिष्टइति प्रतिवस्तूपमालकारोऽयम् । तदुक्तम् - " यव सामान्यनिर्देशः पृथग्वाक्यमध्ये यदि । गम्योपस्याश्रिता सा स्यातिवस्तूपमा मता” इति ॥ २१ ॥

तथेति ॥ तथाविति भर्तुः स्वामिनः शेषामिव प्रसाद दत्तां मालामिव ॥ "प्रसादाविज निर्मास्यदाने शेषेति कोर्तिसा " इति विश्वः । “मास्याचतादिदाने खो शेषा" इति वैजयन्ती केशवो ॥ पात्रां मूर्ध्नादाय शिरसा गृहीत्वा मदनः प्रतस्थे ॥ “समवप्रविभ्यः स्वः" इत्यात्मनेपदम् ॥ इन्द्र ऐरावतास्फालनेन प्रोष्ठानार्थेन साडनेन कर्कशेन परुषेण हस्तेन तदव मदन देहं पर्थ। स्तर्शन सम्भावयामासेत्यर्थः ॥ "शेषामिवा धाम्” प्रत्यव साधकबाधकप्रमाद्याभाषा दुपमोकोतयोः सन्देह सर पूति । यदि भर्वा शेषापि दत्ता तदा नामाद्यामिवेत्यु

(८) समोरचोदयिता, समीरण प्रेरयिता (2) दिव्यारण ।