पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११०
नृसिहप्रसादे

श्रावणात्पूर्वं सर्वत्र शुक्लपदमनुषज्यते । आवणादारभ्य यत्र
यथोक्तं तत्तथेति । कर्तुरिति श्रद्धादेरित्यर्थःयुगादिविषये विशेषः

“धे शुक्ले हे तथा कृष्णे युगाद्यः कवयो विदुः ।
शुक्ले पूवलिके श्राद्धे कृष्णे चैवापराह्णिके” इति ।

कृत्तिकादिनक्षत्राणि काम्यः श्राद्धकालः ।

तथा च योगीश्वरः

स्वर्गे ह्यपत्यं मोक्षे च शौर्यं क्षेत्रं बलं तथा ।
पुत्रं भैक्ष्यं च सौभाग्यं समृद्धि मुख्यतां शुभम् ।
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि ।
अरोगित्वं यशो वीतशोकतां परमां गतिम् ॥
धर्म विद्यां भिषसिद्धि कुष्यं गां चाप्यजादिकम् ।
अश्वानायुध विधिवत् यः आङ् सम्प्रयच्छति ।।
कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान्’ इति ।

तथा च विष्णुः

स्वगं कृत्तिकासु, अपत्यं रोहिणषु, ब्रह्मवर्चसं सौम्ये, गै
द्राणां सिद्धिं रौद्रे, ध्रुवं पुनर्वसौ, पुष्टि पुष्ये, श्रियं सायं, सर्वान्
कामान् पित्र्ये, सौभाग्यं भागे, धनमार्यम्णे, ज्ञातिश्रेष्ठयं हस्ते,
रूपवतः सुतांस्त्वाष्ट्र, वाणिज्यसिद्धिं स्वातौ, कनकं विशाखासु
मित्राणि मैत्रे, शाने राज्यं, कृषि मूले, समुद्रयानसिद्धिमाप्ये, स
चन्कामान्वैश्वदैवे, श्रेष्ठयमभिजिति, सर्वान् कामान् श्रवण , बलं
वासवे, आरोग्यं वारूणे, कुप्यद्रव्यमाजे, गृहमहिउँध्न्ये, गाः पौष्णे,
तुरङ्गमाश्विने, जीवितं याम्य इति । तथा रव्यादयो वाराः का