पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१११
श्राद्धसारे श्राद्धकालः।।

म्यश्राद्धकालाः । तदुक्तं विष्णुना
‘सन्ततिमादित्येऽह्नि अङ्गं कुर्वन्नाप्नोति सौभाग्य चन्द्र
समा विजयं कुजे सर्वान् कामान् बुधे विद्यामभीष्टा जैवे धनं शौक्रे
जीवितं शनैश्चरे । ।
तथा विष्णुधर्मोत्तरे –

‘‘अतः काम्यानि वक्ष्यामि श्राद्धानि तव पार्थिव ।
आरोग्यं सर्वसौभाग्यं समरे विजयं तथा ।
सर्वान् कामान् तथा विद्या धनं जीवितमेव च ।
शादित्यादिदिनेष्वेव श्राद्धं कुर्वन् सदा नरः।
क्रमेणैतत्समाप्नोति नात्र कार्या विचारणेति ॥

तथा कूर्मपुराण

‘श्रादित्यवारे त्वरोग्यं चन्द्रे सौभाग्यमेव च ।
कुजे सर्वत्र विजयं सर्वान् कामान् बुधेन तु ।
विद्यां विशिष्टां च गुरौ धनं वै भार्गवे पुनः ।
शनैश्चरे लभेदायुरारोग्यं च सुदुर्लभम्' इति ।
तथा प्रतिपदादितिथीनामपि काम्यश्राद्धकालत्वम् ।

तदुक्तं मनुना

‘कुर्वन् प्रतिपदि श्रद्धं सुरूपान् विन्दते सुतान् ।
कन्यकां तु द्वितीयायां तृतीयायान्तु वन्दिनः ॥
पशून् नुद्रांश्चतुर्यान्तु पञ्चम्यां शोभनान् सुतान् ।
षष्ठयां घृतं कृषि चैव सप्तम्यां लभते नरः ।
अष्टभ्यामपि वाणिज्यं लभते श्राद्धदः सदा ।