पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०५
श्राद्धसारे श्राद्धकालः

तथा च स्मृतिः

‘‘अमावास्याव्यतीपानयोगमास्यष्टकासु च ।
वृद्धौ श्राद्धमकुर्वाणो नरकं प्रतिपद्यते’ इति

वृद्धिः पुत्रजन्मादि ।

‘‘वृद्धौ न तर्पिता येन देवता गृहमेधिभिः ।

तीनमफलं ज्ञेयमामुरो त्रिभिरेव स’ इति शातातपस्मरणात् ।

कृष्णपक्षेऽपरपक्षः । तत्रैकतिथिपक्षेऽपि श्रमायां पृथगेवेति । इद
मपि नित्यम् ।

‘‘शाकेनापि नापरपक्षमति क्रमेदि”ति श्रुते ।

अयनद्वयं दक्षिणायनमुत्तरायण् च । अत्रापि श्राद्ध नित्यम् ।

तदुक्तं विष्णुपुराणे पराशरण

‘उपप्लवे चन्द्रमसो रवेश्च त्रिष्वष्टकास्वष्ययनद्वये च ।
पानीयमप्यत्र तिलैविमिश्रे दद्यात्पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समाः सहस्र रहस्तदेतन्मुनयो वदन्ति ।

अत्र पानीयमप्यत्रेति वचनैकदेशादयनश्राद्धस्य नित्यताऽवसिता ।

‘ग्रहोपरागे च सुते च जाते पित्र्येऽप्यमायामयनद्वये च ।
नित्यं च शठं च तथैव पञ्च दत्तं भवेन्निष्कसहस्रतुल्यम्"

इति जातूकर्यस्मरणात् । तस्मादयनद्वये श्राद्धे नित्यम् । द्रव्यं

कृसरमाघादि । ब्राह्मणः श्रुताध्ययनसम्पन्नः स च वक्ष्यमाण
लक्षणः तयोः सम्पत्तिलाभो यस्मिन् काले स तथोक्तः ।
विषुवत् मेषतुलासङ्क्रान्ती, मुर्यसमः सूर्यस्य राशेः राश्य
न्तरप्राप्तिः । सूर्यसक्रमशब्देन अयनविषुवतोर्रहणे सिद्धेऽपि
१४