पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
श्राद्धसारे पात्रादिशुद्धिः

तान्येवामेध्ययुक्तानि क्षालयेनछोधनैः स्वकैः ।
तूलिकामुपधानं च पुष्परक्ताम्बर तथा ।।
शोषयित्वाऽऽतपे किञ्चित्करैः सम्मार्जयेन्मुहुः।
यच्चापि वारिणा प्रोक्ष्य विनियुङ्कोन कर्मशिला ।
तान्यथतलिष्ट त ? तरिः ।
पुष्परक्ताम्वरमिनि प्रक्षालनेन सह रागरक्तोपलक्षणम् ।

ततश्च यत्प्रक्षालनेन विनष्टरागं न स्यात् प्रक्षालनेनाविनष्ट

रागं तदातषशोषणादिना शोष्यं , वस्त्रसहितस्यैव नाभेरुर्दस्पर्श
ऽवगाहनम् , अधस्तात्प्रक्षालनम् । संहतानां प्रोक्षणमिति शब्दः ।
यन्त्रादुत्तोणनामहतनवानां वस्त्राणामभ्युक्षणम् ।

इति श्रीमल्लक्ष्मीनृसिहचरणसरोरुहभ्रमरसकलभूमण्डलमण्डननि
जामसाहसमस्तधुरचरश्रीमन्माराजाधिराजश्रीदलपतिराजविरचिते
श्रीवृसिंहप्रसादे श्राद्धसारे वस्त्रशुद्धिः।



अथ देहशद्धिरभिधीयते।


तच्च शरीरं ध्यानज्ञानतपोऽन्याहारराहित्यादिना शुद्ध्यति ।
तदुक्तं मनुना (अ ५• १०५-१०६ )

ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम् ।
वायुः कर्मार्ककालौ च शुद्धः कर्तृणि देहिनाम् ।


१२