पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९१
श्राद्धसारे शुद्ध्यपवादः

शङ्खः

“ नारीणा चैत्र वन्साना शकुनना शुनां सुखम् ।
रत प्रस्रवणे वृक्षे मृगयाय सदा शुचिथ् ।।

तथा--

‘आकराः शुचयः सर्वे शकुनिः फलपातनं ।
श्वा मृगग्रहणे मेध्यः त्रोभुग्वेषु च वारुणी' ति ॥

स्त्रीमुखेष्विति पीतमद्याया अपि ब्राह्मणाभाययाः। शूद्रायां

बुद्धिपूर्वकं गन्धस्त्रासादनपूर्वकं गधरसास्वादन वर्जितम् । मुखं
रतिसमये संस्पर्शाऽपि शुद्धमिति ।
यमः--

‘‘अपूपाः काञ्चनं गावः स्त्रीषु ब कुनपं जलम् ।
न दूषयन्ति विद्दसो यथेषु चसम यथा ।
मुखतो गौरमेध्या तु मध्येऽको मुखतस्तथा ।
पृष्ठतो गौर्गजः स्कन्धे सचतेः स्त्री शुचिस्तथेति ।

मनु--

अदुष्टाश्च तथा धारा वातोद्धूताश्च रेवणः ।
स्त्रियो वृद्धश्च बालश्च न दुष्यन्ति कदाचन” इति ।

मनुः

मक्षिका विषुषश्छाया गौश्वः सूर्य एव च ।
राजा भूर्वायुरग्निश्च स्पर्श मेध्यानि निदिशेत्" इति ।।

अत्र मक्षिकाग्रहणेन अवर्जनीयस्पर्शा दंशादय उपलक्ष्यन्ते ।