पृष्ठम्:तन्त्रवार्तिकम्.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ तमुवात के अथैकस्बेम केष चिदक्षरण च सम्यतः सादृश्याद्।ह्मणभ्रान्तिज्जातैवमपनयते आचार्यवचसु यच्च प्रमाणत्वं शुनै श्रुतम्। श्रुतिसामान्यमात्रत्वात्तस्याप्यन्यर्थतोदित। व्याचक्षाणस्य वेदार्थावेदांश्च वदतः स्वयम् शिष्यन्प्रत्याम्नभावात्स्यादाचयैक्तिप्रमाणता अच”शब्दस्यार्थे मन्वादिभिरेवं व्य।ख्यातः उपनीय तु यः शिष्यं वेदमध्यापयेद्दिजः साङ्ग च सरहस्यं च तमाचार्यं प्रचक्षतइति वेदसंप्रदानकाले च शिष्यास्तद्वचम् कथं नाम श्रद्दधरन् इत्येवमर्थमचर्यवचनं प्रमाणमित्युक्तं न कल्पसूत्रकारवचन विषयम् न च पवचनं सर्वं सत्यवनवगम्यत वागिश्च श्रुयते यस्मात्प्रायादनृतवादिनो तथान्यत्राप्युक्तम् । तस्माद् द्वयं वाचा वदति सत्यं चानुतं च पाप्मना दोषा विद्येति वदद्वनृतत्वं च तद्वाचमवगम्यत विसंवादो वि भूयिष्ठस्तन्यये न च दृश्यते सर्वत्र च प्रयतत्वदित्यनेन निदेशर्यते सन्निधानाच्च शास्त्रस्य विसंवादः स्फटः स्फुटः S तत्र यइतिकरेणोदावरणं पार्वणस्थालीपाकविषयथुह्यकार वचनश्रवण।र्शपूर्णमासचरककल्पसूत्रकारवचनाद्यारोपेण द तं तदत्यन्ताध्यारोपाभिभवाभिप्रायप्रयुक्तमित्यमाहतम् । - कारवचनं तदशतमे त।व।स।यमाइतेः प्रातराहुति