शाङ्खायनश्रौतसूत्रम्/अध्यायः ०८

विकिस्रोतः तः
← अध्यायः ०७ शाङ्खायनश्रौतसूत्रम्
अध्यायः ०८
[[लेखकः :|]]
अध्यायः ०९ →


॥8.1॥ ज्योतिष्टोमे तृतीयसवने आदित्यग्रहग्रहणप्रकरणम्
यथा मध्यन्दिनायैवमूर्ध्वं मध्यन्दिनात्प्रसर्पन्ति १
आदौ तृतीयसवनस्यादित्यग्रहेण चरन्ति २
आदित्येभ्य इत्युक्तः ३
आदित्यानामवसेति पुरोनुवाक्या ४
होता यक्षदादित्यानिति प्रैषः ५
आदित्यासो अदितिरिति यजति ६
नाहुतिमन्वीक्षते न भक्षयति ७
सावित्रग्रहे च ८
आर्भवेण स्तुते पवमानेन
मनोतादीलान्तं पशुकर्म कृत्वातः पुरोलाशैः सवनीयैश्चरन्ति ९

॥8.2॥ ज्योतिष्टोमे तृतीयसवने प्रस्थितयाज्याप्रकरणम्
तृतीये धानाः सवन इति पुरोनुवाक्या १
अग्ने तृतीये सवन इति स्विष्टकृतः २
इहोप यातेत्युन्नीयमानसूक्तम् ३
होता यक्षदिन्द्रं तृतीयस्य सवनस्येति प्रैषः ४
इन्द्र ऋभुभिर्वाजवद्भिरिति यजति ५
इन्द्रावरुणा सुतपाविति मैत्रावरुणः ६
इन्द्रश्च सोममिति ब्राह्मणाच्छंसी ७
आ वो वहन्त्विति पोता ८
अमेव न इति नेष्टा ९
इन्द्राविष्णू पिबतमित्यच्छावाकः १०
इमं स्तोममित्याग्नीध्रः ११
समानमन्यत्प्रातःसवनेन १२
इलामुपहूय प्रस्थितान्भक्षयित्वा पुरोलाशस्य परिवापमिश्रस्य नाराशंसानां सन्नानां यथाचमसं दक्षिणतस्त्रींस्त्रीन्पिण्डा-नुपास्यन्त्यत्र पितरो मादयध्वं यथाभागं पितर आवृषायध्वमिति पिण्डेपिण्डे १३

॥8.3॥ ज्योतिष्टोमे वैश्वदेवशस्त्रप्रकरणम्
देवाय सवित्र इत्युक्तः १
अभूद्देव इति पुरोनुवाक्या २
होता यक्षद्देवं सवि-तारमिति प्रैषः ३
दमूना देवः सविता वरेण्यो दधद्रत्नं दक्षपितृभ्य आयुनि । पिबात्सोमममदन्नेनमिष्टयः परिज्मा चिद्रमते अस्य धर्मणि ॥ इति यजति ४
अध्वर्यो शोशोंसावो ३
इत्याहावः शस्त्रादौ तृतीयसवने सोक्थे ५
प्रातः-सवनिकोऽन्तःशस्त्रम् ६
षोलशिप्रभृतौ च ७
तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति तृचौ प्रतिपदनुचरौ वैश्वदेवस्य ८
अभूद्देव इति सावित्रम् ९
एकया च दशभिश्च स्वभूते द्वाभ्यामिष्टये विंशती च । तिसृभिश्च वहसे त्रिंशता च नियुद्भिर्वायविह ता वि मुञ्चः १०
प्र द्यावा यज्ञैः पृथिवी ऋतावृधेति द्यावापृथिवीयम् ११
मद्वानस्मिन्प्रतिगरः १२
सुरूपकृत्नुमित्येका १३
तक्षन्रथमित्यार्भवम् १४
अयं वेनो येभ्यो मातैवा पित्र इत्येकपातिन्यः १५
आ नो भद्रा इति वैश्वदेवस्योत्तमे शिष्ट्वा निविदम् १६
परिधानीयोत्तमा १७
पच्छो द्विरर्धर्चशस्तृतीयम् १८
उक्थवीर्यं जपित्वा विश्वे देवाः शृणुतेममिति
यजति १९

॥8.4॥ ज्योतिष्टोमे वैश्वदेवशस्त्रप्रकरणम्
घृतस्य यजेत्युक्तो घृतं मिमिक्ष इत्युपांशु यजति १
सौम्यस्य यजेत्युक्तस्त्वं सोम पितृभिरिति यजति २
घृतस्य यजेत्युक्त उरु विष्णो वि क्रमस्वोरु क्षयाय नस्कृधि । घृतं घृतयोने पिब प्र प्र यज्ञपतिं तिर ॥ इत्युपांशु यजति ३
विकल्पः परीज्यायाम् ४
सौम्यं होतावेक्ष्याङ्गुलिभ्यां सर्पिरुपस्पृशति ५
चक्षुष्पा असि चक्षुर्मे पाहीति चक्षुषी विमार्ष्टि ६

॥8.5॥ ज्योतिष्टोमे पात्नीवतग्रहप्रकरणम्
अग्नीत्पात्नीवतस्य यजेत्युक्त ऐभिरग्ने सरथमित्युपांशु यजति १
अभक्षयित्वा ग्रहमादाय पूर्वया द्वारा सदः प्रपद्य २
उत्तरतो नेष्टारमुपोपविश्य ३
उपस्थे वा ४
नेष्टरुपह्वयस्वेत्युक्त्वा ५
भक्षयित्वोपस्पृश्य ६
यथेतं प्रत्येत्य ७

॥8.6॥ ज्योतिष्टोमे आग्निमारुतशस्त्रप्रकरणम्
यज्ञायज्ञीयं स्तोत्रमाग्निमारुतस्य १
वैश्वानराय पृथुपाजस इति वैश्वानरीयम् २
आ ते पितरित्येका ३
प्रत्वक्षस इति मारुतम् ४
यज्ञा यज्ञा वो अग्नये देवो वो द्रविणोदा इति स्तोत्रियानुरूपौ प्रगाथौ यज्ञायज्ञीयस्य ५
प्र तव्य-सीमिति जातवेदसीयम् ६
आपोहिष्ठीयास्तिस्रः ७
उत नोऽहिर्बुÞयः शृणोत्वित्येका ८
देवानां पत्नीरिति द्वे ९
राकामहमिति द्वे १०
अविद-द्दक्षमित्यक्षरपङ्क्तयस्तिस्रः ११
उदीरतामिति पैत्र्यस्तिस्रः १२
इमं यम मातली कव्यैरङ्गिरोभिरिति याम्यः १३
स्वादुष्किलीयास्तिस्रः १४
मद्वानासु प्रतिगरः १५
ययोरोजसा विष्णोर्नु कं तन्तुं तन्वन्नित्येकपातिन्यः १६
एवा न इन्द्रो मघवेति परिधायोक्थवीर्यं जपित्वाग्ने मरुद्भिः शुभयद्भिरिति यजति १७

॥8.7॥ ज्योतिष्टोमे आग्निमारुतशस्त्रप्रकरणम्
प्रथमा निविन्मरुत्वतीयस्य १
द्वितीया निष्केवल्यस्य २
तृतीयाप्रभृतयो वैश्वदेवाग्निमारुतयोः ३
उत्तमा षोलशिनः ४
यावन्ति सूक्तानि तावत्यो निविदः ५
सूक्तस्यसूक्तस्याहावः पुरस्तात् ६
निविदोनिविदश्च ७
एकैक-स्याश्चैकपातिन्याः ८
परिधानीयायै च ९
वैश्वदेवे प्रतिपदनुचरयोः १०
आग्निमारुते स्तोत्रियानुरूपयोः ११
आपोहिष्ठीयानाम् १२
देवानां पत्नीनाम् १३
राकायाश्च १४
अक्षरपङ्क्तीनाम् १५
पैत्रीणाम् १६
यामीनाम् १७
स्वादुष्किलीयानां च १८
वियतं शस्त्रं वैश्वदेवस्य १९
अभ्यग्रमाग्निमारुतस्यापोहिष्ठीयाः परिहाप्य २०
अप्सुसोमान्सादयित्वानुयाजादि शंय्वन्तं पशुकर्म कृत्वा २१
हारियोजनेन चरन्ति २२

॥8.8॥ ज्योतिष्टोमे हारियोजनग्रहयागप्रकरणम्
तिष्ठा सु कमिति पुरोनुवाक्या १
धानाः सोमानामिन्द्रेति प्रैषः २
युनज्मि त इति याज्या ३
धानाः सोमानामग्ने वीहीत्यनुवषट्कारः ४
सोमस्याग्न इति वा ५
अप्सु धूतस्य देव सोम ते मतिविदो नृभि ष्टुतस्तोत्रस्य शस्तोक्थस्येष्टयजुषो योऽश्वसनिर्गोसनिर्भक्षस्तस्य त उपहूतस्योपहूतो भक्षयामीति प्राणभक्षान्भक्षयित्वा धाना व्यादधते ६
भूयिष्ठा होता लिप्सेत ७
येन प्रातः सवने प्रसर्पन्ति तेन निःसर्पन्ति ८
यथा ह त्यद्वसव इति धिष्ण्याव्समीक्ष्याग्नीध्रीयमुत्तरेणाहवनीयमायन्ति ९
भूर्भुवः स्वः स्वाहा स त्वं नो अग्नेऽवमस्त्वं नो अग्ने वरुणस्य तदस्तु मित्रावरुणेत्याग्नीध्रीये प्रायश्चित्ताहुतीर्जुह्वति १०
आपुरस्ता मा प्रजया पशुभिः पूरयतेत्याहवनीयस्य
भस्मान्ते धाना न्युप्य ११
पञ्चपञ्च शकलानादधते १२

॥8.9॥ ज्योतिष्टोमे प्राणभक्षदधिभक्षप्रकरणम्
आत्मकृतस्यैनसोऽवयजनममि मनुष्यकृतस्यैनसोऽवयजनमसि पितृकृतस्यै-नसोऽवयजनमसि देवकृतस्यैनसोऽवयजनमसि यच्चाहमेनो विद्वांश्चकारय-च्चाविद्वांस्तस्य सर्वस्यावयजनमसीति १
सव्यावृत उत्तरेणाहवनीयमप्सु सोमान्यथाचमसं पश्चादुपोपविश्य पवित्राण्यवधाय चेष्टयन्ते समापो अद्भिरग्मत समोषधयो रसेन । सं रेवतीर्जगतीभिः पृच्यन्तां सं मधुमती-र्मधुमतीभिः पृच्यन्तामिति २
समुपहूताः स्म इति ३
अप्सु धूतस्य देव सोम ते मतिविदो योऽश्वसनिर्गोसनिर्भक्षस्तस्य त उपहूतस्योपहूतो भक्षयामीति प्राणभक्षान्भक्षयित्वा ४
अच्छायं वो ययोरोजसेति प्राचीर्निनीयोदीचीर्वा ५
समुद्रं व इत्यभिमन्त्र्य ६
शंनोदेवीयाभिश्चतसृभिरुरोऽभिमृश्य ७
समानं प्राणसंमर्शनं मुखविमार्जनं च ८
दक्षिणावृत आग्नीध्रीये दधि प्राश्य यथा दधिभक्षम् ९
पत्नीसंयाजान्संस्थाप्य हुतेषु समिष्टयजुःषु ९
अवभृथमवैति १०
॥8.10॥ ज्योतिष्टोमे अवभृथकर्मप्रकरणम्
पुनर्मामैत्विन्द्रियं पुनरात्मा द्रविणं ब्राह्मणं च ।
पुनरग्नयो धिष्ण्यासो यथा स्थानं धारयन्तामिहैव ।
इति यजमानो धिष्ण्यान्समीक्ष्यात्रानूबन्ध्योयां वा संस्थितायामृत्विजः समीक्षेत उभा कवी युवाना सत्यादा धर्मणा सत्यस्य धर्मणस्पती वि सख्यानि सृजामहै । इति १
उरुं हि राजेत्यनुसंयन् २
सर्वे साम्नो निधनमुपयन्ति ३
नमो वरुणायाभिष्ठितो वरुणस्य पाश इत्यप्सु पादमव धाय ४
१०
॥8.11॥ ज्योतिष्टोमे अवभृथकर्मप्रकरणम्
वारुणीष्टिः १
पौर्णमासीविकारः २
अप्स्वग्नेऽप्सु मे सोम इति वाप्सुमन्तौ ३
तिष्ठन्यजति ४
उदुत्तमं वरुणाव ते हेलः ५
स त्वं नो अग्नेऽवमस्त्वं नो अग्ने वरुणस्य विद्वानित्यग्नीवरुणावादिशति ६
न निगदमाह ७
ब्रूयाद्वा ८
अपबर्हिषः प्रयाजानुयाजान्यजति ९
प्रयाजादिरनुयाजान्ता १०
स्विष्टकृदन्ता वा ११
आज्यभागौ वा परिहाप्यानुयाजौ च १२
येन स्त्रियावकुरुतं येनापामृशतं सुराम्
येना क्षामभ्यषिञ्चतं येनेमां पृथिवीं महीम्
यद्वां तदश्विना यशस्तेन मामभिषिञ्चतम्
इति होताभ्युक्षते १३
उपेच्छिवेन चक्षुषा गृहान्परैमि मानुषः
इत्यागच्छन्यजमानः १४
इहो सहस्रदक्षिणो अपि पूषा नि षीदतु इत्युपविश्याहवनीये समिधावादधाति देवानां समिदसीति पूर्वां तूष्णीमुत्तराम् १५
तूष्णीं पत्नी गार्हपत्ये १६
११
॥8.12॥ ज्योतिष्टोमे अनूबन्ध्याप्रकरणम्
प्रायणीययोदयनीया व्याख्याता १
विपर्यासो याज्यापुरोनुवाक्यानां स्वि-ष्टकृतः परिहाप्य २
पथ्यां स्वस्तिं चतुर्थीं यजति ३
तृतीयं सवितारम् ४
मैत्रावरुणी च वशानूबन्ध्या ५
पयस्या वा ६
आ वां मित्रावरुणा तत् सुवां मित्रावरुणा नो मित्रावरुणेति पुरोनुवाक्याः ७
युवं वस्त्राणि यद्बंहिष्ठं प्र बा-हवेति याज्याः ८
दीक्षणीयाप्रभृत्यानूबन्ध्यायाः संस्थानान्न वेदे पत्नीं वाचयति न स्तृणाति ९
अनूबन्ध्यायां वाचयित्वाग्रेणाग्नीध्रीयं धिष्ण्यं स्तृणाति १०
मापो मौषधीर्हिंसीः शुगसि यं द्विष्मस्तं ते शुगृच्छतु
धाम्नोधाम्नो राजंस्ततो वरुन नो मुञ्च
यदापो अघ्न्या इति वरुणेति शपामहे ततो वरुण नो मुञ्च
इति हृदयशूलमुपस्थाय सुमित्रिया न आप ओषधयः सन्त्वित्युपस्पृश्यदु-
र्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति दक्षिणा निरुक्षन्ति ११
आज्यभागप्रभृति वा पयस्या १२
अमावास्याविकारः १३
अनिगदेलान्ता १४
१२
॥8.13॥ ज्योतिष्टोमे उदवसानीयेष्टिप्रकरणम्
उदङ्ङुदवसाय वैष्णव्यर्चा पूर्णाहुतिं हुत्वोदवसानीयया यजति १
आग्नेयीष्टिः २
पौर्णमासीविकारः ३
याः पुनराधेये ता हविषः स्विष्टकृतश्च ४
पञ्चकपाले
पौनराधेयिकीष्टिः ५
संस्थितायां सायमग्निहोत्रं जुहोति ६
१३
॥8.14॥ ज्योतिष्टोमे सोमिकस्वरप्रकरणम्
मन्द्रया वाचा प्रातःसवनम् १
उच्चैस्तरामाज्यात्प्रउगम् २
मध्यमया माध्यन्दिनम् ३
उच्चैस्तरां मरुत्वत्तीयान्निष्केवल्यम् ४
उत्तमया तृतीयसवनम् ५
उच्चैस्तरां वैश्वदेवादाग्निमारुतम् ६
उत्तमया वा माध्यन्दिनम् ७
मन्द्रया तृतीयसवनम् ८
मध्यमया वा ९
१४
॥8.15॥ ज्योतिष्टोमे ब्रह्मकर्मप्रकरणम्
यस्मै प्रेष्यत्या तस्यापवर्गाद्वाचं यच्छति १
आहावप्रभृति चानुवषट्कारात् २
प्रातरनुवाके ब्रह्मा ३
भक्षयित्वा चा स्तोत्रप्रसवात् ४
प्रसवप्रभृति चानुवषट्कारात् ५
अतिप्रैषान्तं श्रुत्वा वसतीवरीणां परिहरणात् ६
यस्ते द्रप्सः स्कन्दति द्रप्सश्चस्कन्देति विप्रुषां होमः पुरस्तात्पवमानानाम् ७
सर्पतश्चानुसर्पति ८
मैत्रावरुणश्च ९
अग्निचित्यायां चाग्नौ प्रणीयमानेऽप्रतिरथं
जपति १०
विश्वा आशा दक्षिणतः सर्वान्देवानयालिह
स्वाहाकृतस्य घर्मस्य मध्वः पिबतमश्विना
इति महावीरमनुसंयन् ११
अश्विना घर्मं पातं हार्द्वानमहर्दिवाभिरूतिभिः
तन्त्रायिणे नमो द्यावापृथिवीभ्याम्
इति वषट्कृते १२
अपातामश्विना घर्ममनु द्यावापृथिवी अमंसाताम्
इहैव रातयः सन्तु
इत्यनुवषट्कृते १३
समानमनिर्दिष्टम् १४
इति सोमे ब्रह्मकर्म १५
१५
॥8.16॥ ज्योतिष्टोमे निवित्प्रकरणम्
इन्द्रो मरुत्वान्सोमस्य पिबतु । मरुत्स्तोत्रो मरुद्गणः । मरुद्वृधो मरुत्सखा । य ईमेनं देवा अन्वमदन् । अप्तूर्ये वृत्रतूर्ये । शम्बरहत्ये गविष्टौ । अर्चन्तं गुह्या पदा । परमस्यां परावति । वधीद्वृत्रं सृजदपः । मरुतामोजसा सह आदीं ब्रह्माणि वर्धयन् । अनाधृष्टान्योजसा । कृण्वन्देवेभ्यो दुवः । मरुद्भिः सखिभिः सह । इन्द्रो मरुत्वाँ इह श्रवदिह सोमस्य पिबतु । प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु चित्रश्चित्राभिरूतिभिः । श्रवद्ब्रह्माण्यावसा गमत् १
अथोक्थवीर्यम् २
रूपमंनुरूपं प्रतिरूपं सुरूपमिहोपोयो भद्रमाशृण्वते त्वोक्थमवाचीन्द्रायेति ३
१६
॥8.17॥ ज्योतिष्टोमे निवित्प्रकरणम्
इन्द्रो देवः सोमं पिबतु । एकजानां वीरतमः । भूरिजानां तवस्तमः । हर्यो स्थाता । पृश्नेः प्रेता । वज्रस्य भर्ता । पुरां भेत्ता । पुरां दर्मा । अपां नेता । सत्वनां नेता । निजघ्निर्दूरेश्रवाः । उपमातिकृद्दंमनावान् । इहोशन्देवो बभूवान् । इन्द्रो देव इह श्रवदिह सोमं पिबतु । प्रेमां देव इति समानम् १
अथोक्थवीर्यम् २
संरालसि स्वरालसि विरालसि राजा-स्यभिभूरस्यभिभूयास्म वयं यं द्विष्मोऽपशृण्वते त्वोक्थमवाचीन्द्रायेति ३
१७
॥8.18॥ ज्योतिष्टोमे निवित्प्रकरणम्
सविता देवः सोमस्य मत्सत् । हिरण्यपाणिः सुजिह्वः । सुबाहुः स्वङ्गुरिः । त्रिरहन्सत्यसवनः । यः प्रासुवद्वसुधिती । उभे जोष्ट्री स वीमनि । श्रेष्ठं सावित्रमासुवम् । दोग्ध्रीं धेनुम् । वोल्हारमनड्वाहम् । आशुं सप्तिम् । जिष्णुं रथेष्ठाम् । पुरधिं योषाम् । सभेयं युवानम् । सविता देवः परामीवां साविषत्पराघशसम् । इह श्रवदिह सोमस्य मत्सत् । प्रेमां देव इति समानम्

१८
॥8.19॥ ज्योतिष्टोमे निवित्प्रकरणम्
द्यावापृथिवी सोमस्य मत्सताम् । पिता च माता च । धेनुश्च ऋषभश्च । धन्या च धिषणा च । सुरेताश्च सुदुघा च । शंभूश्च मयोभूश्च । ऊर्जस्वती च पयस्वती च । द्यावापृथिवी इह श्रुतामिह सोमस्य मत्सताम् । प्रेमां देवी देवहूतिमवतां देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमात्रमवताम् । चित्रे चित्राभिरूतिभिः । श्रुता ब्रह्माण्यावसा गताम् १
१९
॥8.20॥ ज्योतिष्टोमे निवित्प्रकरणम्
ऋभवो देवाः सोमस्य मत्सन् । विष्ट्वी स्वपसः । कर्मणा सुहस्ताः । धन्या धनिष्ठा । शम्या शमिष्ठाः । शच्या शचिष्ठाः । ये धेनुं विश्वजुवं विश्वरूपामतक्षन् । अवक्षन्धेनुमभवद्विश्वरूपी । अबुध्रन्सं कनीना मदन्तः । अयुञ्जत हरी अयुर्देवाँ उप । संवत्सरे स्वपसो यज्ञियं भागमायन् । ऋभवो देवा इह श्रवन्निह सोमस्य मत्सन् । प्रेमां देवा देवहूतिमवन्तु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवन्तु । चित्राश्चित्राभिरूतिभिः ।
श्रवन्ब्रह्माण्यावसा गमन् १
२०
॥8.21॥ ज्योतिष्टोमे निवित्प्रकरणम्
विश्वे देवाः सोमस्य मत्सन् । विश्वे वैश्वानराः । महि महान्तः । पक्वान्ना नेमतिथीवानः । आस्क्राः पचतवाहसः । ये द्यां च पृथिवीं चातुस्थुः । अपश्च स्वश्च । ब्रह्म च क्षत्रं च । बर्हिश्च वेदिं च । यज्ञं चोरु चान्तरिक्षम् । वातात्मानो अग्निदूताः । ये स्थ त्रय एकादशासः । त्रयश्च त्रिंशच्च । त्रयश्च त्री च शता । त्रयश्च त्री च सहस्रा । तावन्त उदरणे । तावन्तो निवेशने । तावतीः पत्नीः । तावतीर्ग्नाः । तावन्तोऽभिषाचः । तावन्तो रातिषाचः । अतो वा देवा भूयांस स्थ । मा वो देवा अविशसा मा विशसायुरा वृक्षि । विश्वे देवा इह श्रवन्निह सोमस्य मत्सन् । प्रेमां देवा इति समानम् १
अथोक्थवीर्यम् २
भूतमसि भविष्यदसि विभूतमसि प्रभूतमसि सदसि चक्षुरस्योजोऽसि भद्रमसि श्रुतायै त्वावाचीन्द्रायोक्थं देवेभ्यः ३
२१
॥8.22॥ ज्योतिष्टोमे निवित्प्रकरणम्
अग्निर्वैश्वानरः सोमस्य मत्सत् । विश्वेषां देवानाम् समित् । अजस्रं दैव्यं ज्योतिः । यो विड्भ्यो मानुषीभ्यो दीदेत् । द्युषु पूर्वासु दिद्युतानः । अजर उषसामनीके । आ यो द्यां भात्या पृथिवीम् । आर्वन्तरिक्षम् । ज्योतिषा यज्ञियाय शर्म यंसत् । अग्निर्वैश्वानर इह श्रवदिह सोमस्य मत्सत् । प्रेमां देव इति समानम् १
२२
॥8.23॥ ज्योतिष्टोमे निवित्प्रकरणम्
मरुतो देवाः सोमस्य मत्सन् । सुष्टुभः स्वर्काः । अर्कस्तुभो बृहद्वयमः । नभस्या वर्षनिर्णिजः । त्वेषासः पृश्निमातरः । शुभ्रा हिरण्यखादयः । तवसो भन्ददिष्टयः । शूरा अनाधृष्टरथाः । मरुतो देवा इह श्रवन्निह सोमस्य मत्सन् । प्रेमां देवा इति समानम् १
२३
॥8.24॥ ज्योतिष्टोमे निवित्प्रकरणम्
अग्निर्जातवेदाः सोमस्य मत्सत् । स्वनीकश्चित्रभानुः । अप्रोषिवान् गृहपतिः । तिरस्तमांसि दर्शतः । घृताहवन ईड्यः । बहुलवर्मास्तृतयज्वा । प्रतीत्या शत्रूञ्जेतापराजितः । अग्ने जातवेदोऽभि द्युम्नमभि सह आयच्छस्व । स्तुशोऽस्तुशः । समेद्धारमंहसः पाहि । अग्निर्जातवेदा इह श्रवदिह सोमस्य मत्सत् । प्रेमां देव इति समानम् १
अथोक्थवीर्यम् २
तेजोऽसि धृष्टिरसि विधृष्टिरसि प्रधृष्टिरसि विधृतिरसि धरुणमसि धर्त्रमसि धर्योऽस्याश्रुत्यै त्वावाचीन्द्रायोक्थं देवेभ्यः ३
२४
॥8.25॥ ज्योतिष्टोमे निवित्प्रकरणम्
अस्य मदे जरितरिन्द्रः सोमस्य मत्सत् । अस्य मदे जरितरिन्द्रोऽहिमहन् । अस्य मदे जरितरिन्द्रो वृत्रमहन् । अस्य मदे जरितरिन्द्र उद्द्यामस्तभ्ना-दप्रथयत्पृथिवीम् । अस्य मदे जरितरिन्द्रो व्यन्तरिक्षमतिरदा सूर्यं दिव्यैरयत् अस्य मदे जरितरिन्द्र उदार्यं वर्णमतिरदव दासं वर्णमहन् । अस्य मदे जरितरिन्द्रोऽपिन्वदपितोऽजिन्वदजुवः । अस्य मदे जरितरिन्द्र ऋष्याँ इव पम्फणतः पर्वतान्प्रकुपिताँ अरग्णात् । अस्य मदे जरितरिन्द्रोऽपां वेगमैरयत् अस्य मदे जरितरिन्द्र इह श्रवदुप गिरि ष्ठात् । अस्य मदे जरितरिन्द्र इह श्रवदिह सोमस्य मत्सत् । प्रेमां देव इति समानम् १
अथोक्थवीर्यम् २
रोहोभ्यां रोहो ब्रध्नस्य विष्टपं स्वर्ग्या तनूर्नाक इति नाक इति ३
२५
इति शाङ्खायनश्रौतसूत्रेऽष्टमोऽध्यायः समाप्तः
पूर्वार्धः समाप्तः