शाङ्खायनश्रौतसूत्रम्/अध्यायः ०९

विकिस्रोतः तः
← अध्यायः ०८ शाङ्खायनश्रौतसूत्रम्
अध्यायः ०९
[[लेखकः :|]]
अध्यायः १० →


॥9.1॥
व्याख्यातोऽग्निष्टोमः प्रकृतिर्द्वादशाहस्यैकाहानां च १
तस्य विकारं व्याख्यास्यामः २
श्रूयमाणं प्राकृतं नामधेयमन्यस्मिन्द्रव्ये प्रकृतिं निवर्तयति ३
प्रतिषेधः ४
अर्थः ५
परिसंख्या ६
उपजनो वा ७
आग्निमारुता-दूर्ध्वमागमात्त्रयाणां शस्त्राणामुक्थ्यो भवति ८
एकागमादूर्ध्वमुक्थ्येभ्यः षोलशी ९
त्रयोदशागमादूर्ध्वं षोलशिनोऽतिरात्रः १०
अन्तरेणाग्निमारुत-
मनुयाजांश्चैतेषां स्थानम् ११

॥9.2॥ ज्योतिष्टोमे उक्थ्यशस्त्रप्रकरणम्
साकमश्वं मैत्रावरुणस्य १
एह्यू षु ब्रवाणीति स्तोत्रियानुरूपौ २
चर्षणीधृतमस्तभ्नाद्यामिति तृचौ ३
इन्द्रावरुणा युवमध्वराय नः ४
आ वां राजानौ ५
इन्द्रावरुणा मधुमत्तमस्येति यजति ६

॥9.3॥ ज्योतिष्टोमे ब्राह्मणाच्छंसिशस्त्रप्रकरणम्
सौभरं ब्राह्मणाच्छंसिनः १
वयमु त्वामपूर्व्य यो न इन्दमिदमिति स्तोत्रियानुरूपौ प्रगाथौ २
प्र मंहिष्ठाय यो अद्रिभिदिति तृचौ ३
अस्तेव सु प्रतरमित्युत्तमामुद्धृत्योदप्रुत इति शस्त्वा या पूर्वस्योद्धृता तया परिधाय बृहस्पते युवमिन्द्रश्चेति यजति ४

॥9.4॥ ज्योतिष्टोमे अच्छावाकशस्त्रप्रकरणम्
नार्मेधमच्छावाकस्य १
अधा हीन्द्रेति स्तोत्रियानुरूपौ २
ऋतुर्जनित्री ३
विष्णोर्नु कम् ४
प्र वः पान्तमन्धसः ५
सं वां कर्मणा ६
इन्द्राविष्णू
मदपती मदानामिति यजति ७

गौरीवितम् साम शस्त्रम्.

॥9.5॥ ज्योतिष्टोमे षोडशिशस्त्रप्रकरणम्
षोलशिने स्तोष्यमाणेषु
यस्माज्जातो न परो अन्यो अस्ति य आ बभूव भुवनानि विश्वा
प्रजापतिः प्रजया संरराणस्त्रीणि ज्योतींषि सचते स षोलशी
इति यजमानः षोलशिग्रहमुपतिष्ठते १
इन्द्र जुषस्व प्र वहा याहि शूर हरिह ।
पिबा सुतस्य मतिर्न मध्वश्चकानश्चारुर्मदाय ।।
इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न ।
अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अस्युः ।।
इन्द्रस्तुराषाण्मित्रो न जघान वृत्रं यतिर्न ।
बिभेद वलं भृगुर्न ससाहे शत्रून्मदे सोमस्य ।।
इति स्तोत्रियं शस्त्वा २
त्वावतः पुरूवसो ३
इत्येका ३
आ त्वा वहन्तु हरयः स्वादोरित्थेति गायत्रं तृचं पाङ्क्तं च विहरति ४
प्रथमेन गायत्रेण पादेन प्रथमं पाङ्क्तं पादं संधायावस्यति ५
द्वितीयेन गायत्रेण द्वितीयं संधाय प्रणौति ६
तृतीयेन गायत्रेण तृतीयं संधायावस्यति ७
द्वौ पङ्क्तेः परिशिष्टौ ताभ्यां प्रणौति ८
इन्द्राय साम गायता मन्द्रैरिन्द्र हरिभिरित्यौष्णिहं तृचं बार्हतं च विहरति ९
प्रथमेनौष्णिहेन पादेन प्रथमं बार्हतं पादं संधायावस्यति १०
द्वितीयेनौष्णिहेन द्वितीयं संधाय प्रणौति ११
अष्टाक्षरमौष्णिहस्य पादस्याष्टाक्षरं बार्हतस्य ताभ्यामवस्यति १२
चतुरक्षरे शिष्टे ते समस्योत्तमं बार्हतं पादं संधाय प्रणौति १३

॥9.6॥ ज्योतिष्टोमे षोडशिशस्त्रप्रकरणम्
आ धूर्षूरुं न इति द्विपदां च विंशत्यक्षरां त्रिषुभं च विहरति १
प्रथमेन द्वैपदेन पञ्चाक्षरेण प्रथमं त्रैष्टुभं पादं संधायावस्यति २
द्वितीयेन पञ्चाक्षरेण द्वितीयं संधाय प्रणौति ३
तृतीयेन पञ्चाक्षरेण तृतीयं संधायावस्यति ४
चतुर्थेन पञ्चाक्षरेण चतुर्थं संधाय प्रणौति ५
एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ।
विश्रुतयो यथा पथ इन्द्र त्वद्यन्ति रातयः ।
त्वामिच्छवसस्पते यन्ति गिरो नः संयतः ।
प्र ते मह इति द्वैपदं तृचं जागतं च विहरति ६
प्रथमेन द्वैपदेन चतुरक्षरेण प्रथमं जागतं पादं संधायावस्यति ७
द्वितीयेन चतुरक्षरेण द्वितीयं संधाय प्रणौति ८
तृतीयेन चतुरक्षरेण तृतीयं संधायावस्यति ९
चतुर्थेन चतुरक्षरेण चतुर्थं संधाय प्रणौति १०
इन्द्रो दधीच इति तिसृणां गायत्रीणां द्वाभ्यामवसाय पादाभ्यां द्वाभ्यां प्रणौति द्वाभ्यामवसाय द्वाभ्याम् ११
उत्तमेन गायत्रेण पादेन प्रोष्वस्मै पुरोरथमित्येतस्याः पादं संधायावस्यति १२
द्वाभ्यां प्रणौति द्वाभ्यामवसाय द्वाभ्याम् १३
प्र प्र वस्त्रिष्टुभमति तृचम् १४
आ यत्पतन्तीत्येका १५
यो व्यतीनिति तिसृणामुत्तमां परिशिष्य निविदम् १६
स्तोत्रिये चाहावो निविदे पारधानीयायै च १७
उद्यद्ब्रध्रस्येति परिधायोक्थवीर्यं जपित्वापाः पूर्वेषामिति यजति १८
एतस्मिन्स्तोत्रिये चत्वारिंशत्संपदानुष्टुभः १९
विक्रियमाणे यथासमाम्नातम् २०
इन्द्रश्च संराड्वरुणश्च राजा तौ ते भक्षं चक्रतुरग्र एतम्
तयोरहं भक्षमनुभक्षयामि वाग्देवी जुषाणा सोमस्य तृप्यतु
इति ग्रहं भक्षयति २१

॥9.7॥ ज्योतिष्टोमे रात्रिपर्यायशस्त्रप्रकरणम्
पान्तमा वो अन्धम इति स्तोत्रियानुरूपौ होतुः प्रथमेषु रात्रिपर्यायेषु १
न प्रथमस्य प्रथममाम्रेलयति २
शेषः सूक्तस्योक्थमुखम् ३
अभि त्यं मेषमिति
जागतम् ४
अध्वर्यवो भरतेन्द्रायेति यजति ५

॥9.8॥ ज्योतिष्टोमे रात्रिपर्यायशस्त्रप्रकरणम्
प्र व इन्द्राय मादनं प्रकृतानीति मैत्रावरुणस्य १
सुरूपकृत्नुमित्युक्थमुखम् २
त्यं सु मेषमिति जागतस्य नवमीं चोत्तमां चोद्धृत्य चतुर्दशीं पूर्वां शस्त्वा त्रयोदश्या परिधाय पाता सुतामन्द्रो अस्तु सोमं हन्ता वृत्रमिति यजति ३

॥9.9॥ ज्योतिष्टोमे रात्रिपर्यायशस्त्रप्रकरणम्
वयमु त्वा तदिदर्था वयमु त्वा दिवा सुत इति ब्राह्मणाच्छंसिनः १
इन्द्र त्वा वृषभमित्युकामिखम् २
वार्त्रहत्याय शवस इति वोत्तमामुद्धृत्य ३
न्यू षु वाचमिति जागतम् ४
वृषा मद इन्द्र इति यजति ५

॥9.10॥ ज्योतिष्टोमे रात्रिपर्यायशस्त्रप्रकरणम्
इन्द्राय मद्वने सुतमिन्द्रमिद्गाथिनो बृहदित्यच्छावाकस्य १
शेषः सूक्तस्योक्थ-मुखम् २
मा नो अस्मिन्निति जागतम् ३
इदं त्यत्पात्रमिति यजति ४
१०
॥9.11॥ ज्योतिष्टोमे रात्रिपर्यायशस्त्रप्रकरणम्
अयं त इन्द्र सोमोऽयं ते मानुषे जन इति स्तोत्रियानुरूपौ होतुर्मध्यमेषु रात्रिपर्यायेषु १
उद्घेदभीत्युक्थमुखमुत्तमामुद्धृत्य २
अहं भुवमिति जागतम्

अपाय्यस्येति यजति ४
११
॥9.12॥ ज्योतिष्टोमे रात्रिपर्यायशस्त्रप्रकरणम्
आ तू न इन्द्र क्षुमन्तमा तू न इन्द्र वृत्रहन्निति मैत्रावरुणस्य १
एन्द्र सानसिमित्युक्थमुखम् २
प्र वः सतामिति जागतम् ३
अस्य मदे पुरु वर्पांसीति यजति

१२
॥9.13॥ ज्योतिष्टोमे रात्रिपर्यायशस्त्रप्रकरणम्
अभि त्वा वृषभाभि प्र गोपतिमिति ब्राह्मणाच्छंसिनः १
आ तू न इन्द्र मद्र्यगि-त्युक्थमुखम् २
तदस्मै नव्यमिति जागतम् ३
यस्ते रथ इति यजति ४
१३
॥9.14॥ ज्योतिष्टोमे रात्रिपर्यायशस्त्रप्रकरणम्
इदं वसो सुतमिन्द्रेहि मत्सीत्यच्छावाकस्य १
शेषः सूक्तस्योक्थमुखम् २
अजातशत्रुमिति जागतस्योत्तमामुद्धृत्योद्यत्सह इति परिधायेदं ते पात्रं
सनवित्तमिन्द्रेति यजति ३
१४
॥9.15॥ ज्योतिष्टोमे रात्रिपर्यायशस्त्रप्रकरणम्
इदं ह्यन्वोजसा महाँ इन्द्रो य ओजसेति स्तोत्रियानुरूपौ होतुरुत्तमेषु रात्रिपर्यायेषु १
शेषः सूक्तस्योक्थमुखमुत्तमास्तिस्र उद्धृत्य २
विश्वजित इति जागतम् ३
तिष्ठा हरी इति यजति ४
१५
॥9.16॥ ज्योतिष्टोमे रात्रिपर्यायशस्त्रप्रकरणम्
आ त्वेता नि षोदता त्वशत्रवा गहीति मैत्रावरुणस्य १
यस्य संस्थ इति सप्तो-क्थमुखम् २
अहं दां गृणत इति जागतम् ३
प्र घा न्वस्येति यजति ४
१६
॥9.17॥ ज्योतिष्टोमे रात्रिपर्यायशस्त्रप्रकरणम्
योगेयोगे युञ्जन्ति ब्रध्नमिति ब्राह्मणाच्छंसिनः १
शेषः सूक्तस्योक्थमुखम् २
इमां ते धियमिति जागतस्योत्तमामुद्धृत्य तदस्येदं पश्यतेति परिधाय प्रो द्रोण
इति यजति ३
१७
॥9.18॥ ज्योतिष्टोमे रात्रिपर्यायशस्त्रप्रकरणम्
इन्द्रः सुतेषु सोमेष्विन्द्रं वर्धन्त्वित्यच्छावाकस्य १
उत्तमानि चतुरक्षराण्यभ्य-स्यन्ति २
उप नः सुतमा गहि सोममिन्द्रेत्युक्थमुखम् ३
प्र ते मह इति
जागतम् ४
प्रोग्रां पीतिमिति यजति ५
१८
॥9.19॥ ज्योतिष्टोमे रात्रिपर्यायशस्त्रप्रकरणम्
अथाच्छावाकस्याहीनिक्याः १
पन्यंपन्यमित्सोतारः पन्य इदुप गायतेति स्तोत्रियानुरूपौ प्रथमे २
आ त्वा विशन्त्विन्दव आ त्वा विशन्त्वाशव इत्युत्तमे ३
संस्थाप्य रात्रिपर्यायान् ४
आश्विनाय स्तोष्यमाणेषु प्रवृताहुती
जुहोति ५
१९
॥9.20॥ ज्योतिष्टोमे आश्विनशस्त्रप्रकरणम्
समया वाचा शंसेत् १
उत्तरोत्तरिण्या वा २
यः प्रातरनुवाकस्तदाश्विनम् ३
तस्य विकारं व्याख्यास्यामः ४
यथाछन्दसं शस्त्रम् ५
बार्हतीनां प्रतिपदां प्रथमंप्रथमं प्रगाथं पुनरादायं ककुप्कारम् ६
अग्निर्होता गृहपतिरिति प्रतिपद [१]आपोरेवतीमुद्धृत्य ७
चतुर्दश गायत्रादुद्धरति ८
आनुष्टुभाद्द्वे ९
त्रैष्टुभात्त्रयोदशं शतम् १०
नित्यानि काक्षीवतान्यागस्त्यानि च ११
प्रथमं तु काक्षीवतं शस्त्वा काराधद्धोत्रिया नव १२
ऊर्ध्वमागस्त्येभ्यस्त्रिशतं सुपर्णम् १३
अन्यासां वाश्विनीनां तावत् १४
समिद्धश्चिदिति तिस्र उद्धरति १५
अयं वां मधुमत्तम इत्यष्टौ यथास्थानम् १६
एकादशौष्णिहात् १७
तथाग्नेयाज्जागतात् १८
उत्तमेन पाङ्क्तेन पादेनोदयं काङ्क्षेत् १९
उदिते सौर्याणि २०
उदु त्यं जातवेदसमिति नव २१
चित्रं देवानाम् २२
नमो मित्रस्य २३
इन्द्र क्रतुमिति प्रगाथः २४
मही द्यौरिति तिस्रः २५
विश्वस्य देवी मृशयस्य जन्मनो न या रोषाति न ग्रभ इति द्विपदा २६
बृहस्पते अति यदर्यो अर्हादिति परिदधाति २७
प्रांतपदे चाहावः परिधानीयायै च २८
तत्संपदा बृहतीसहस्रं संपद्यते २९
इमे सोमासस्तिरोअह्न्यास इति पुरोनुवाक्या ३०
होता यक्षदश्विना सोमानां तिरोअह्न्यानामिति प्रैषः ३१
उभा पिबतं प्र वामंधांसीत्यध्यर्धां संधायार्धर्चेन वषट्करोति ३२
विराजैवेति कौषीतकिः ३३
अश्विना वायुनेति वा ३४
२०
॥9.21॥ ज्योतिष्टोमे संधिषामप्रकरणम्
त्रिवृद्बहिष्पवमानः १
सन्धिषाम च २
पञ्चादितः पञ्चदशानि ३
रात्रिश्च ४
पञ्च सप्तदशानि ५
पञ्चैकविंशानि ६
इति ज्योतिषः स्तोमाः ७
एत
एवाभिप्लवस्य ८
२१
॥9.22॥ ज्योतिष्टोमे अग्निचयनप्रकरणम्
अग्निं तु चेष्यमाणस्यादीक्षितस्येष्टिः १
अग्नये ब्रह्मण्वतेऽग्नये क्षत्रवतेऽग्नये क्षत्रभृते २
पौर्णमासीविकारः ३
ब्रह्म प्रजावदा भर ब्रह्म च ते जातवेद इ-त्यग्नये ब्रह्मण्वते ४
अर्चन्तस्त्वास्माकमग्ने अध्वरमग्ने द्युम्नन स्वदस्व हव्येत्य-त्तु!रयोः ५
बहूनां चेष्यमाणानां संनिवपनीया ६
एकस्योखासंभरणीया ७
२२
॥9.23॥ ज्योतिष्टोमे अग्निचयनप्रकरणम्
प्राजापत्यश्च पशुबन्धः १
वायव्यो वा २
अग्नये वा कामाय ३
पुरुषोऽजोऽविको गौरश्च इति पञ्च पशवः ४
अजो वा तूपरः ५
प्राजापत्ये चैके वायव्यं पशुपुरोलाशं कुर्वन्ति ६
प्राजापत्यं वायव्ये ७
वैश्वानरीयमाग्नेये ८
हिरण्यगर्भ इति पुरोनुवाक्यास्तिस्र उत्तरा याज्याः प्राजापत्यस्य ९
उपांशु १०
एकया च राये नु कुविदङ्गेति पुरोनुवाक्याः पीवोअन्नान्प्र याभिर्यासि प्र वायुमच्छति वायव्यस्य ११
आ ते वत्सो मनो यमत्तुभ्यं ता अङ्गिरस्तमाग्निः परेषु धामस्विति पुरोनुवाक्या वयं ते अद्याश्याम तमीले च त्वेत्याग्नेयस्य १२
बहुवत्पशुनिगमाः पञ्चसु क्रियमाणेषु पृथिवीं शरीराणीत्यातः १३
एकवदत ऊर्ध्वम् १४
२३
॥9.24॥ ज्योतिष्टोमे अग्निचयनप्रकरणम्
त्रिहविश्च दीक्षणीया १
आग्नावैष्णवो वैश्वानरीय आदित्येभ्यश्च २
त्यान्नु क्षत्रियान्धारयन्तः ३
पञ्चहविर्वा ४
अदितये चतुर्थः पञ्चमः सरस्वत्यै ५
पञ्चहविर्वातिथ्या ६
आग्नेयैन्द्रौ वैश्वदेवबार्हस्पत्यौ वैष्णवश्च ७
शुचिमर्कैस्तं शग्मासः ८
चितिभ्यः प्रणीयमानाभ्य इत्युक्तः पुरीष्यासः प्रो त्ये अग्नयोऽग्निषु
विश्वेभिरग्ने अग्निभिरग्ने विश्वेभिरग्निभिरित्युपांश्वनुब्रुवन्पश्चादनुसमेति ९
२४
॥9.25॥ ज्योतिष्टोमे अग्निचयनप्रकरणम्
संचिते परिष्टुतेऽग्न्युक्थमनुशंसेत्युक्तश्चित्यस्य पश्चादुपविश्याज्येयस्तूष्णीं-शंसस्तेनानाहूय सजपेनानुशंसति १
वैश्वानरायेत्युक्तः पुरोनुवाक्यामनूच्य
याज्यया यजति प्रयाजानुयाजान्वा परिहाप्य २
२५
॥9.26॥ ज्योतिष्टोमे अग्निचयनप्रकरणम्
अग्नीषोमीयस्य पशुपुरोलाशमन्वञ्चि देवसूभ्यो हवींषि १
अग्नये गृहपतये सोमाय वनस्पतये सवित्रे सत्यप्रसवाय रुद्राय पशुपतये बृहस्पतये वाचस्पतय इन्द्राय ज्येष्ठाय मित्राय सत्याय वरुणाय धर्मपतये २
अग्निर्होता गृहपतिर्हव्य-वालग्निरा विश्वदेवं न प्रमिय इन्द्रं वयं महाधन उरुं नः ३
सर्वपृष्ठाहवींषि च ४
२६
॥9.27॥ ज्योतिष्टोमे अग्निचयने सर्वपृष्ठहविःप्रकरणम्
अग्नये वासन्तिकाय गायत्राय त्रिवृते राथन्तरायेन्द्राय ग्रैष्माय त्रैष्टुभाय पञ्चदशाय बार्हताय विश्वेभ्यो देवेभ्यो वार्षिकेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो मित्रावरुणाभ्यां शारदाभ्यामानुष्टुभाभ्यामेकविंशाभ्यां वैराजाभ्यां बृहस्पतये हैमन्तिकाय पाङ्क्ताय त्रिणवाय शाक्वराय सवित्रे शैशिरायाति-च्छन्दसाय त्रयस्त्रिंशाय रैवतायानुमतयेऽग्नये वैश्वानराय कायादितये विष्णु-पत्न्यै १
अर्चन्तस्त्वास्माकमग्ने अध्वरमृतेन यौ प्र बाहवा बृहस्पते जुषस्वैवा
पित्रेऽनागसो वाममद्य
अन्वद्य नो अनुमतिर्यज्ञं देवेषु मन्यताम् ।
अग्निश्च हव्यवाहनो भवतं दाशुषे मयः ।।
अन्विदनुमते त्वं मन्यासै शं च नस्कृधि ।
क्रत्वे दक्षाय नो हिनु प्र ण आयूंषि तारिषः ।।
इति २
न पशुतन्त्रे हवींषि चोद्यमानानि निगमान्लभन्ते ३
वपां संस्था-
प्यानूबन्ध्यायास्त्वाष्ट्रेण पशुनोपांशु पत्नीशाले चरन्ति ४
पर्यग्निकृतमुत्सृजन्ति न संस्थापयन्ति ५
आज्येन वा पशुधर्मणा संस्थापयन्ति ६
शिवस्त्वष्टः प्रथमभाजम् ७
२७
॥9.28॥ ज्योतिष्टोमे अग्निचयने देवीहविःप्रकरणम्
देविकाहवींषि चान्वञ्चि पशुपुरोलाशम् १
अनुमत्यै कुह्वै राकासिनीवा-लीभ्यां धात्रे २
कुहूमहं सुवृतं विद्मनापसमस्मिन्यज्ञे सुहवां जोहवीमि ।
सा नो ददातु श्रवणं पितॄणां तस्यै ते देवि हविषा विधेम ।।
कुहूर्देवानाममृतस्य पत्नीर्हव्या नो अस्य हविषः कृणोतु ।
सं दाशुषे किरतु भूरि वामं रायस्पोषं चिकितुषे ददातु ।।
धाता ददातु दाशुषे प्राचीं जीवातुमक्षितिम् ।
वयं देवस्य धीमहि सुमतिं सत्यधर्मणः ।।
धाता प्रजाया उत राय ईशे धातेदं विश्वं भुवनं जजान ।
धाता पुत्रं यजमानाय दाता तस्मा उ हव्यं घृतवज्जुहोत ।।
इति ३
देवीभ्यश्च हवींषि ४
अद्भ्य ओषधीभ्यो गोभ्य उषसे रात्रये सूर्यायै दिवे पृथिव्यै वाचे गवे ५
आपो हि ष्ठ यो वो वृताभ्यः ६
या ओषधीः पूर्वा अति विश्वाः ७
यूयं गावो न ता अर्वा ८
प्रति ष्या सूनरी सत्या सत्येभिः ९
रात्री व्यख्यत् । ये ते रात्रि नृचक्षसो युक्तासो नवतिर्नव । अशीतिः सन्त्वष्टा उतो ते सप्त सप्रतिः १०
द्वे ते सुकिंशुकं ११
एन्द्र याहि हरिभिः सखे विष्णो १२
स्योना पृथिवि बलित्था पर्वतानां १३
देवीं वाचं यद्वाग्वदन्ती १४
माता रुद्राणां वचोविदम् १५
दिशां चावेष्टीः १६
अग्नय इन्द्राय मित्रावरुणाभ्यां बृहस्पतये विश्वेभ्यो देवेभ्यो विष्णवे १७
संस्थितायां चोदवसानीयायां मैत्रावरुण्या पयस्यया नानिष्ट्वाग्निचिन्मैथुनं चरेच्चरेत् १८
२८
इति शाङ्खायनसूत्रे नवमोऽध्यायः समाप्तः

  1. १०.३०.१२