पृष्ठम्:भामती.djvu/७४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.४ पा.३.२]
[७४९]

केन संबध्यते, किं तु संवत्सरेण । तस्मात्तयोः परस्परसंब न्धान्मासारभ्यत्वच्च संवत्सरस्य मासानन्तर्ये स्थिते देवलो कः संवसरस्य परस्ताद्भवति । तदित्यानन्तर्याय वायोः संवत्सरादित्यस्य स्थाने देवलोकाहायुमिति पठितव्यम् । वायुमब्दादिति तु सत्रमत्रापि वाचकमेव। तथापि संवत्स रात्पराञ्चमादित्यादवश्यं वायुमभिसंभवन्तीति छान्दोग्यपा ठमात्रपेशयोक्, तदिदमाच । "वायुमब्दादिति त्विति ॥

तडिताधिवरुणः संबन्धात् ॥ ३ ॥

तडिदन्तेचिराद्यध्वन्यप्यतिस्तडितः परः । तसंबन्धात् तथेन्द्रादिरप्यनेः पर इष्यते ॥ आगन्तून निवेशोन्ते स्थानाभावात् प्रसाधितः । तथा चेन्द्रादिरागन्तुः पयते चाप्यतेः परः ॥

आतिवाहिकास्तद्दिगत् ॥ ४ ॥

मार्गचिह्मरूपत्वाच्चिह्नान्येवार्चिरादयः। भर्तृभोगभुधो वा स्यनेकत्वानतिवद्दिकाः ॥ अर्चिरादिशब्दा चि चलनादावचेतनेषु निरूढवृत्तयो लोके न चैष त्वावधिकानामिव नियमवती संवदनखरूपा खतन्त्रक्रियाबुद्धिपूर्वासंभवत्यचेतनानाम् । तस्माल्लोकशब्द वाच्यत्वाद्भर्तुर्जीवात्मनो भोगभूमय एवेति मन्यामहे।

अपि चार्चिष इत्यस्मादपादानं प्रतीयते ।
न तुनगणे तैौ पश्चमी इष्यते च चिन् ॥

जाणाइड इत्यादिषु गुणवचनेषु जापादिषु तुपञ्चमी

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७४४&oldid=141817" इत्यस्माद् प्रतिप्राप्तम्