पृष्ठम्:भामती.djvu/६९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा-४ सू.४१]
[भमती]
[९७४]

न चाधिकरिकमपि पतनानुमानातदयगत् ॥ ४१ ॥

प्रायश्चित्तं न पश्यामीतिं नैष्ठिकं प्रति प्रायश्चित्ताभावस्तर uत् नैर्हतगर्दभालम्भः प्रायश्चित्तमुपकुर्वाणकं प्रति । त ‘आछिन्नशिरसइव पुंसः प्रतिक्रियाभावइति पूर्वः पक्षः । सूत्रयोजना तु । न चाधिकारिकमधिकारलक्षणे प्रथमका ण्डे निर्णीतम् । अवकोर्निपशुश्च तद्ददाधानस्याप्राप्तकाल वा दित्वनेन । यत्प्रायश्चित्तं तन्न नैष्ठिके भवितुमर्चति । कुतः । आरूढो नैष्ठिकमिति स्मृत्या पतनश्रुत्यनुमानात् सत्प्रायश्चि तायोगात् ।

उपपूर्वमपीत्येके भावमशनवत्तदतम् ॥ ४२ ॥

श्रुतिस्वखरसतो ऽसडुचवृत्तिर्बह्मचारिमात्रस्य नैष्टि कस्योपकुर्वाणस्य चाविशेषेण प्रायश्चित्तमुपदिशति । साश प्रायश्चित्तं न पश्यामीति तु स्तुतिस्तस्यामपि च साक्षात्प्रा यश्चित्तं न कर्तव्यमिति प्रायश्चित्तनिषेधो न गम्यते । न पश्यामीति तु दर्शनाभावेन सोनुमानव्यः । तथा च स्व तिर्निषेधार्थेति अनुमाय तदर्थं शुनिरनुमातव्या। झुनिस्तु सामान्यविषया विशेषमुपसर्पन्तो शीघ्रप्रवृत्तिरिति । स्मार्ते प्रायश्चित्तादर्शनं तु यत्नगैरवार्थम् । एतदुक्तं भवति । च तनिर्णेजनैरपि एतैर्न सङख्यानं कर्मव्यमिति । सूत्रार्थस्तूप

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६९७&oldid=141770" इत्यस्माद् प्रतिप्राप्तम्