पृष्ठम्:भामती.djvu/६७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[9-३ पा. ३६५८]
[६६९]

तु तद्विषयामुपासनाभावनां विदधति । सा च कार्यरूपा। यद्यपि चोपसनाभावना उपासनाधीननिरूपणोपासनं चोपा स्याधीननिरूपणमुपास्यं चेश्वरादि व्यवस्थितरूपम् । तथा प्युपासनाविषयीभावोस्य कदा चित् कस्य चित् केन चिद् पेणेत्यपरिनिष्ठित एव । यथैकः कायः केन चिद्भयत या केन चिदुपगन्तव्यतया केन चिदपत्यतया केन चिन्मा ऋतया केन चिदुपेक्षणीयतया विषयीक्रियमाणः पुरुषेच्छ तन्त्रः । एवमिचापि उपासनानि पुरुषेच्छतन्त्रतया विधेयतां नातिक्रामन्ति । न च तत्तङ्कणतयोपासनानि गुणभेदान भिद्यन्ते । न चांत्रिक्षेत्रमिवोपासनां विधाय दधितण्डुला दिगुणवदिव सत्यसंकल्पत्वादिगुणविधिये नैकशखत्वं स्यात्। अपि हृत्पत्तावेवोपासनानां तत्तङ्कणविशिष्टानामवगमात् । तत्रगृह्यमाणविशेषतया सर्वासां भेदस्तुल्यः । न च सम स्तशाखाविहितसर्वगुणोपसंदरः शक्यानुष्ठानः । तस्माङ्गदः। न चास्मिन्यज्ञे समानाः सन्तः सत्यकामादय इति । के चिनख लु गुणः कासु चित् विद्यासु समानास्तेनैकविद्यात्वे आ वर्तयितव्याः । एकत्रोक्तत्वात् । विद्याभेदे तु न पानरुत्य मेकस्यां विद्यायामुक्त विद्यान्तरे नोक्ता इति विद्यान्तरस्यापि तद्वणत्बय वक्तव्या अनुक्तानामप्राप्तेरिति।

विकल्पो विशिष्टफलत्वात् ॥ ५९ ॥

अग्निचैत्रदर्शपैर्णमास्यादिषु पृथगधिकाराणामपि समु चयो दृष्टो नियमवान् तेषां नित्यत्वादुपासनास्तु काम्यतया न नित्यास्तस्मान्नासां समच्चेयनियमः । तेन समानफलानां

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६७२&oldid=141744" इत्यस्माद् प्रतिप्राप्तम्