पृष्ठम्:भामती.djvu/६६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-३E.५४]
[६३५]

दपि नित्यत्वमेवेति तस्यार्थः । नृत्याद्युपपत्तेश्च नानावे चि नान्येनोपलब्धेम्यस्य पुरुषस्य सृतिर्नुपपद्यतइत्यर्थः । निराकृतमप्यर्थं निराकरणान्तरायानुभाषते।"नूक्तमिति। यो चि देदव्यापारादुपलब्धिरुत्पद्यते तेन देवधर्म इति मन्यते तं प्रतोदं दूषणम् ।“न चात्यन्तं देवस्ये”ति । प्रकृ तमुपसंहरति । “तस्मादनवद्यमिति ।

अङ्गावबद्धा तु न शाखासु हि प्रतिवेदम् ॥ ५५ ॥

खरादिभेदान्प्रतिवेदमुञ्जीयादयो भिद्यन्ते । तदनुबद्दस्तु प्रत्ययाः प्रतिशाखं विदिता भेदेन। तत्र संशयः । किं यस्मिन्वेदे यदुद्भयादयो विदितास्तेषामेव तवेदविदिताः प्रत्ययाः उन्न्यवेदविहितानामप्युद्वीथादीनां ते प्रत्यया इति । किं तावत्प्राप्तम् । ओमित्यक्षरमुद्गीथमुपासीतेति उीयश्रवणे नोद्धसामान्यमवगम्यते । निर्विशेषस्य च तस्यानुपपत्तेर्वि शेषाकाङ्कायां खशाखाविचितस्य विशेषस्य संनिधानात् तेनै वाकाङ्गविनिवृत्तेर्न शाखान्तरीयमुहूथान्तरमपेक्षते । न चै त्वं सन्निधानेन श्रुतिपीडा, यदि क् िशुनिसमर्पितमर्थमपबाधेत ततः शुनि पीडयेन् न चैतदस्ति । नह्यङ्गीथश्रत्यभिहित लक्षितै सामान्यविशेषे। बाधितै । खशखागतयोः स्वीक रणात् शाखान्तरीयास्वीकारेपि । यथाहुः ।

जातिव्यक्ती गृहीत्वेह वयं तु भूतल दिने ।
कृष्णादि यदि मुञ्चमः का श्रुतिस्तत्र पठ्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६६८&oldid=141740" इत्यस्माद् प्रतिप्राप्तम्