पृष्ठम्:भामती.djvu/६५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.३ पा-३द्.४४]
[६५५]

भवेत् बाह्यसाधनतापाकरणार्थत्वादवधारणस्य । न च वि द्ययादेवं विदश्चिता भवन्तीति पुरुषसंबन्धमापादयंदक्यं प्रकरणमपबाधितुमर्हति । अन्यार्थदर्शनं खल्वेतदपि । न च तस्वातन्त्र्येण प्रापकमित्युक्तम् । तस्मात्तदपि न प्रकर णविरोधायासमिति सांपादिका अप्येते अग्नयः प्रकरणात् क्रियानुप्रवेशिन एव मानसवत् । द्वादशाहे तु श्रूयते । अन या त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनो युद्धे पुन्नामीति। तत्र संशयः । किं मानसं द्वादशाद्दद्वन्तरमुत तन्मध्य पातिनो दशमस्याहोङ्गमिति । तत्र वाग्वै द्वादशाहो मनो मानसमिति मानसस्य द्वादशाचाद् भेदेन व्यपदेशाद् वां नसभेदवङ्गदः । निघूतानि द्वादशाहस्य गतरसानि छ न्दांसि तानि मानसेनैवाप्यायन्तोति च द्वादशाहस्य मानसेन स्तूयमानत्वाद्वेदे च सति स्तुतिस्तुत्यभावस्योपपत्तेः । द्वा दशावदद्दरन्तरं न तदङ्ग पत्नीसंयाजान्तत्वाच्च। पत्नीः संयाज्य मानसाय प्रसर्पन्तीति च मानसस्य पत्नीसंयाजस्य परस्तात् श्रुतः । त्रयोदशशवेप्यवयुत्य द्वादशसंख्यासमवा यात् कथं चिज्जघन्ययापि वृत्त्या द्वादशाहे संज्ञाविरोधा भावादिति प्राप्ते ऽभिधीयते । प्रमाणान्तरेण हि त्रयोदश त्वे हां सिद्दे द्वादशच इति जघन्यया वृत्येनीयेत । न त्वस्ति तादृशं प्रमाणन्तरम् । न च व्यपदेशभेदोदरन्तरत्वं कल्पयितुमर्हति । अङ्गाङ्गिभेदेनापि तदुपपत्तेः । अत एव च स्तुत्यस्तावकभावस्याप्युपपत्तिः । देवदत्तस्येव दोषी केशैः। पत्नीसंयाजन्तना तु यद्यप्यैसर्गिकी तथापि दश मस्याहो विशेषवचनान् मानसानि यद्दणासदनद्वनादीनि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६५८&oldid=141719" इत्यस्माद् प्रतिप्राप्तम्